SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्यायः धमां मं मगारी रिरि ससनि निधा गामापापगामा धा धगामाममनी सनि निधानिधनि निगा धागधागा रिसासनि मगाग रिरिसासनिनि । धधधपाधपाइत्यालापः। धा(धैवत)नीधा(पञ्चम)गामा(ऋषभ)रिरि रि गारि(षड्ज)सधनी नी (धैवत)धाधाधानीरी रिसानि रिसनि सनि सधा नीनी(धैवत)धा। धा धनी रिरिसा निरिसानिधानी ममगमगारी रिसानी रिसानी धानिपपमगपमधाधा । नी निसनि निधध(षड्ज)सगधरिग(मध्यम)मनीनि मानि निधध(पञ्चम)मपनि मगागरी ममपमगमधाधा। गाधाम गमरिमागा(ऋषभ)रिमाग(षड्ज)सा। धानी नि(धैवत)धा। धामाध सरिगमगपगमनिधानी पधापनि पधमगरि ममपगरि गां मां रि(ऋषभ)रिमाग (षड्ज)स । धानी म(धैवत)धा माधसरि गमगपगमनि निधानिप धापनीप धमगरिममपगरिगामांमा(ऋषभ)सधनिम(धैवत)गा पमपमा(षड्ज)सधनि धनि सनिधाधपा-इति करणम् । __(सं०) त्रवणां लक्षयति-त्रवणेति । धैवतनिषादषड्जबहुला । तैरेव वलितैर्युता । धैवतग्रहांशन्यासा । ऋषभपञ्चमहीना । गान्धारमध्यमद्वैगुण्ययुता । डोम्बकृतिं लक्षयति-तज्जेति । षड्जोंऽशो यस्याम् । धैवतन्यासा । ऋषभपञ्चमहीना ॥ १०६-१०८ ॥ ___ (सं०) ककुभं लक्षयति-मध्यमेति । धैवतांशग्रहः । पञ्चमन्यासः ॥१०८, १०९ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy