SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 1. ४ संगीतरत्नाकरः [प्रकरणम् वसन्तः पूर्णस्तल्लक्षणो देशीहिन्दोलोऽप्येष कथ्यते ।। ९६ ॥ इति वसन्तः। शुद्धकैशिकमध्यमः षड्जमध्यमया सृष्टः कैशिक्या च रिपोज्झितः । तारसांशग्रहो मान्तः शुद्धकैशिकमध्यमः ॥ ९७ ।। प्रसन्नान्तावरोहिभ्यामाद्यमूर्छनया युतः। गान्धाराल्पः काकलीयुग्वीरे रौद्रेऽद्भुते रसे ।। ९८ ॥ चन्द्रप्रियः पूर्वयामे संधौ निर्वहणे भवेत् । सां धांमां धां सनि धसनी सां सां । सा धानी मां मां सां गां सां गां माधा माधा सां निध सनि सां सां धांमां मधमगागमा सासाधामासगासागामाधास निधसांनी सां सासाधानी मा मां-इत्यालापः। ससममधधममधसनिधसासांसांसां। संसंगम गर्म मधमसानिधसां सां सां सां धंधं मंमं धम सगसगमस गग धध सस गंसं मम धमध सधनि मामा मामा-इति करणम् । १. सां सां धा पा मा धां पां मां ओंकार मूर्ति (म०) वसन्तं लक्षयति–वसन्त इति । पूर्णः सप्तस्वरः । एतावता कारणभूतात् पूर्णहिन्दोलकाद्भेदः ॥ ९६ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy