SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [प्रकरणम् सा निध सा सा सा सा सा सि त मु कु टं ५. धा नी सा गा मा धा मा गा श शि श क ल कि र ण धा नी सनि धा धा धा +ERE प ७. सा सा पा नी मा गा मा गा प्र ण म त प शु ८. गा गा धा नी सा सा सा सा म ज म म रं -इत्याक्षिप्तिका। इति टक्कः। गौडः गौडस्तदङ्गं निन्यासग्रहांशः पञ्चमोज्झितः ॥ ९२॥ इति गौडः। कोलाहलः टक्काङ्गं टक्कवत्तारैः स्वरैः कोलाहलोऽखिलैः । इति कोलाहलः । (सं०) गौढं लक्षयति- गौड इति । निषाद एव न्यासो ग्रहोंऽशश्च यस्य । पञ्चमहीनः; षाडव इत्यर्थः । कोलाहलं लक्षयति-टकाङ्गमिति । टक्कलक्षणसंयुक्ताः, परं तु सर्वे स्वरास्ताराः ॥ ९२-९३ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy