SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प्रकरणम प्रथमः स्वरगताध्यायः २३३ अस्यां षड्जमध्यमायां षड्जमध्यमौ न्यासौ। सप्त स्वरा अपन्यासाः । अस्याः प्रस्तारः १०. षड्जमध्यमा १. मा गा सग पा धप मा निध निम र ज नि व धू मु ख मां मां सां रिंग मग निध पध पा वि ला स लो च गारी गा मा मा सा सा ४. मा मगम मा मा निध पध पम गमम प्र वि क सि त कु मु द । ५. धा पध परि रिंग मग रिंग सधस सा द ल फे न सं नि गृह्यन्ते, एतानि गीत्यादीनि षाड्जीवत् ; षाड्ज्यामिवास्यामपि कर्तव्यानीत्यतिदेशार्थः । मूर्च्छना पुनर्मध्यमादिरिह ज्ञेयेति । अस्याः षाड्जग्रामिकत्वान्मत्सरीकृता मर्छनेत्यर्थः । विनियोजनं पूर्वावत् ; पूर्वस्यां षड्जोदीच्यवायामिव द्वितीये प्रेक्षणे ध्रुवागान इत्यर्थः ।। -८५-८७- ।। (सु०) षड्जमध्यमां लक्षयति-अंशाः सप्त स्वरा इति । षड्जमध्यमायां सप्तापि स्वरा अंशा: । अंशानामेव परस्परं संगतिः । निषादो ऽल्पः । यदा गांधारो ऽशस्तदा निषादाल्पत्वं नास्ति । यदा च निषादो वादी तदा च तदल्पत्वं नास्ति । निषादलोपेन षाडवम् । निषादगांधारयोर्लोपेनौडुवितम् । पाडवौडुवितयोः क्रियमाणयोनिषादगांधारयोविवादित्वम् । गीतितालकलाऽऽदयः पाड्जीवत् । मध्यमादिमूछना । षड्जोदीच्यवावद्विनियोगः ॥ -८५-८७- ॥ 30 Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy