________________
प्रकरणम
प्रथमः स्वरगताध्यायः
२३३
अस्यां षड्जमध्यमायां षड्जमध्यमौ न्यासौ। सप्त स्वरा अपन्यासाः । अस्याः प्रस्तारः
१०. षड्जमध्यमा
१. मा गा सग पा धप मा निध निम
र ज नि व धू मु ख मां मां सां रिंग मग निध पध पा वि ला स लो च
गारी गा मा मा सा सा
४. मा मगम मा मा निध पध पम गमम
प्र वि क सि त कु मु द । ५. धा पध परि रिंग मग रिंग सधस सा द ल फे न सं
नि गृह्यन्ते, एतानि गीत्यादीनि षाड्जीवत् ; षाड्ज्यामिवास्यामपि कर्तव्यानीत्यतिदेशार्थः । मूर्च्छना पुनर्मध्यमादिरिह ज्ञेयेति । अस्याः षाड्जग्रामिकत्वान्मत्सरीकृता मर्छनेत्यर्थः । विनियोजनं पूर्वावत् ; पूर्वस्यां षड्जोदीच्यवायामिव द्वितीये प्रेक्षणे ध्रुवागान इत्यर्थः ।। -८५-८७- ।।
(सु०) षड्जमध्यमां लक्षयति-अंशाः सप्त स्वरा इति । षड्जमध्यमायां सप्तापि स्वरा अंशा: । अंशानामेव परस्परं संगतिः । निषादो ऽल्पः । यदा गांधारो ऽशस्तदा निषादाल्पत्वं नास्ति । यदा च निषादो वादी तदा च तदल्पत्वं नास्ति । निषादलोपेन षाडवम् । निषादगांधारयोर्लोपेनौडुवितम् । पाडवौडुवितयोः क्रियमाणयोनिषादगांधारयोविवादित्वम् । गीतितालकलाऽऽदयः पाड्जीवत् । मध्यमादिमूछना । षड्जोदीच्यवावद्विनियोगः ॥ -८५-८७- ॥
30
Scanned by Gitarth Ganga Research Institute