SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २२९ प्रथमः स्वरगताध्यायः अस्यां षड्जोदीच्यवायां मध्यमो न्यासः । षड्जधैवतावपन्यासौ । प्रकरणम् ७ ] अस्याः प्रस्तारः - ९. षड्जोदीच्यवा १. २. ३. ४. A. सा सा सा सा मां मां गां गां शै ले ७. गा मा पा मा गा मा मा धा श सा सा मा गा पा पा नी धा शै ཚེམྦ, ཟཐ ལྦ་ྭ སམྦ ལྒ སྦ སྐུ धा प्र गां सा सा सा ण नी सा सा धा नी पा मा प्र सं ग सा सा सा गां सखे ल स विला 56? 51 ६. धा धा पा धा पा न वि नो नु श सू नु धा धा दं सा गां गां गां गां गां सा सा अ क (मु० ) षड्जोदीच्यवां लक्षयति- अंशा इति । षड्जोदीच्यवायां षड्जमध्यमनिषादधैवता अंशाः । अंशानामेव परस्परं संगतिः । मन्द्रगांधारबाहुल्यम् । षड्जर्षभयोरतिबाहुल्यम् । ऋषभलोपात्षाडवम् । ऋषभधैवतलोपादौडुवितम् । यदा धैवतो ऽंशस्तदा षाडवं नास्ति । गीतितालादि षाड्जीवत । गांधारादिर्मूच्र्छना । चञ्चत्पुटस्ताल: । द्वादश कलाः । ध्रुवायां द्वितीयप्रेक्षणे विनियोजनम् ॥ ८१-८३ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy