________________
२२९
प्रथमः स्वरगताध्यायः
अस्यां षड्जोदीच्यवायां मध्यमो न्यासः । षड्जधैवतावपन्यासौ ।
प्रकरणम् ७ ]
अस्याः प्रस्तारः -
९. षड्जोदीच्यवा
१.
२.
३.
४.
A.
सा सा सा सा मां मां गां गां
शै
ले
७.
गा मा पा मा गा मा मा धा
श
सा सा मा गा पा पा नी धा
शै
ཚེམྦ, ཟཐ ལྦ་ྭ སམྦ ལྒ སྦ སྐུ
धा
प्र
गां सा सा सा
ण
नी सा सा धा नी पा मा
प्र सं
ग
सा सा सा गां
सखे
ल
स विला
56? 51
६. धा धा पा धा पा
न
वि नो
नु
श सू नु
धा धा
दं
सा गां गां गां गां गां सा सा
अ
क
(मु० ) षड्जोदीच्यवां लक्षयति- अंशा इति । षड्जोदीच्यवायां षड्जमध्यमनिषादधैवता अंशाः । अंशानामेव परस्परं संगतिः । मन्द्रगांधारबाहुल्यम् । षड्जर्षभयोरतिबाहुल्यम् । ऋषभलोपात्षाडवम् । ऋषभधैवतलोपादौडुवितम् । यदा धैवतो ऽंशस्तदा षाडवं नास्ति । गीतितालादि षाड्जीवत । गांधारादिर्मूच्र्छना । चञ्चत्पुटस्ताल: । द्वादश कलाः । ध्रुवायां द्वितीयप्रेक्षणे विनियोजनम् ॥ ८१-८३ ॥
Scanned by Gitarth Ganga Research Institute