SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्लोक ५ प्रच्छेदकः ६ शेषपदम् ७ श्रासीनम् संन्धधम् उक्तप्रत्युक्तम् १० उत्तमोत्तमकम् ११ वैभाविकम् १२ चित्रपदम् षड्विंशत् - देशीलास्याङ्गानि १ सौष्ठवम् २ स्थापना ३ तलः ४ लढि : ५ चाल ६ चलाचलि: ७ सुकलासः ८ थरहरम् ६ किन्तु १० उल्लासः ११ उरोङ्गणम् १२ ढिल्लायो १३ त्रिकलित: १४ भाव: १५ देशीकारम् १६ निजापणम् १७ अङ्गहारः १८ मनः १६ ठेवा २० लयः २१ मुखरसः २२ यसकः २३ वितरम् २४ शङ्क २५ नोकी -२६ नमसिका पू. सं. २०१ २०१ २०२ २०२ २०३ २०३ २०३ २०३ २०४ २०४ २०४ २०४ २०५ २०५ २०५ २०५ २०५ २०५ २०६ २०६ २०६ २०६ २०६ २०६ २०६ २०६ २०७ २०७ २०७ २०७ २०७ २०७ २०७ [१५] = श्लोक २७ विवर्तनम् २८ मसृणता २६ विहसी ३० गीतवाद्यता ३१ विलम्बितम् ३२ अभिनयः ३३ श्रनङ्गानङ्गम् ३४ कोमलिका ३५ तूकम् ३६ उयार: नातिप्रचारनत्यम् देशी नृत्यभेदाः १ शिवप्रियम् २ रासकनृत्यम् ३ नाटघरा सकम् ४ दण्ड रासकम् ५ चच्च नृत्यम् ६ बोकनृत्यम् देशीनृत्यपरिभाषा नृत्याङ्गानि देशी गीतनृत्यविधिः १. प्राप्तिनृत्यम् २ मण्डकन त्यम् ३ रूपकनृत्यम् ४ प्रडुतालः ५ यतिनृत्यम् ६ प्रतितालनृत्यम् नवरसा: १ शृङ्गाररसः २ हास्यः ३ कदरणः ४ रौद्रः ५ वीरः ६ भयानकः ७ बीभत्स: पं. सं. २०७ २०७ २०६ २०८. २०६ २०८ २०५ २०६ २.०८ २०८ २०६ २११ २११ २११ २१२ २.१२ २१२ २१२ २१३ २१३ २१३ २१३ २१४ २१४ २१४ २१५ २१६ २१७ २१७ २१७ २१७ २१८
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy