SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्लोक श्लोक ८७ ६७. ८७ १४ ललिता १५ माकेकरा १६ विशोका १७ विभ्रान्ता १८ विप्लुता १९ प्रस्ता २० त्रिविधा मदिरा सप्तषाभ्रः VUVI अष्टो वर्शन नि १ समम् २ साचि ३ अनुवृत्तम् ४ अवलोकितम् ५ विलोकितम् ६ उल्लोकितम् ७ मालोकितम् ८ प्रविलोकितम् षट्कपोललक्षणम् ८८ २ पतिता ३ उत्क्षिप्ता १ समो दह ५ कुञ्चिता ६ भृकुटी ७ चतुरा नवधा पुटो १ समो २ कुञ्चितो ३ प्रसृतो ४ स्फुरितो ५ वितितो ६ निमेषिती ७ उस्मेषितो ८ पिहितो ९ विताडितो नवताराकर्माणि १ प्राकृतम् २ प्रवेशनम् ३ बलनम् ४ भ्रमणम् ५ पातः ६ चलनम् ७ विवर्तनम् ८ समुत्तम् १ निष्क्रामः २ फुल्लो ३ कुञ्चितो ४ पूणी ५ क्षामो ६ कम्पिती षोढा नासा १ स्वाभाविकी २ मन्दा . विकूणिता ४ मता ५ विकृष्टा ६ सोच्छवासा नवधा अनिल: १ प्रब: २ स्खलितः ३ निरस्तः ४ विस्मितः ५ उल्लासितः ६ विमुक्तः ७ प्रसृतः ८ चलो ९ स्वस्थौ | वायुः । १ समः
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy