SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [६] इलाक क्रमांक पृष्ठांक श्लोक किञ्चित् कृत्वाथ च ७२ २२७ कूपराधिष्ठितक्षोणि किञ्चित्कुञ्चत्पुटा तिर्यक ४२ ९६ कूपरी पावलग्नो किञ्चित् पावनतो कायो ५६१ ४८ कुर्यादङ्गस्य रचनां किञ्चित् श्लेिष्टभुजावेव ६७५ ५६ कुर्यानृत्यमिदं प्रोच. किञ्चि ५७ २०६ कुर्यात्तद्वद् द्वितीयान्तं किञ्चिद्दत्तो(? दृष्टो)वं १२७ ६७ कुरुते कठिनं तद्धि किञ्चिद् बाष्पकले नेत्रे ७६ १६६ कुर्वन्ति सुखदुःखे ये किञ्चिद्विवलितं गात्रं कुशाङ्क शधनुर्वल्ली किञ्चिदुप्लुत्य पततो २७ १२१ कुसमाञ्जलिमाकीर्य किमङ्गहारस्तव नागरामः ११७२ कूपरस्वस्तिकाकार. किं तु दृष्टाथं संपत्त्यः ७७२ . ६५ कृतो वक्षस्यरालो० कुचक्षेत्र धितो यत्र २४ १४७ कृत्वा कुर्युस्तालयुक्तं कुञ्चितश्चरणो यत्र ४८ १३१ कृत्वा ततः ऋमात्ताल. कुञ्चितोवा गुलिद्वन्द्वः ५३४ ४४ कृत्वातिप्रोठितो यत्र कुञ्चितं पादमानीयोद्ध्वं ४४ १२३ कृत्वा तं पातयेद्भूमो कुञ्चितं पावमुक्षिप्य ४४ १३० कृत्वार्धचन्द्रमास्ते चेत् · कुञ्चितं पावमुक्षिप्य स्था० १४१ १५६ कृत्वा धरित्री स्कन्धा० कुट्टितश्चरणः पूर्व पुरतो २२ १३५ कृत्वान्यचरणं सूची . कुटितश्चरणः पूर्व पुरः २५ १३६ कृत्वा बदामपक्रान्तां कुट्टितश्चरणः पूर्व लुठितो २० १३६ केचित् करिकरस्थाने कुञ्चि (?ट्टि)तश्चरणः पृष्ठे २८ १३७ केचित् स्थानकचारीणां कुञ्चितं पादमुत्क्षिप्य पाव. ५१ १२४ केचित् सालगसूडस्य कुञ्चितं पापमुक्षिप्या ४६ १२४ कृत्वालगं निपत्यो कुञ्चितं पादमन्योरुमूल. ५५ १२५ कृत्वालपद्यौ न्यस्येते कुचोन्नमनचातुरी १६ २०१ कृत्वा समनखं छिन्न कुट्टितोंगुलिपृष्ठे १६ १३५ कृत्वा सूचीभवन् कुट्टितं चरण पश्चात् ३३ १३७ कुत्वोत्प्लवनमावर्त्य कुट्टितश्च स्वपार्वे कृत्वोत्प्लवनं सूचीमन्य० कुट्टितः प्रथमं पावः २६ १३६ कृत्वतानि निकुट्ट कुटिलायां गतौ कार्या ५९८ ४६ कुट्टयित्वा च विन्यस्य ३५ १३७ केचिदानन्दसंदोहं कुट्टयित्वा च विन्यस्य केचिदुत्तानप्रसृतो कुट्टयित्वा च विन्यस्य केनचित्त्वथवा कार्य: कुण्डलमण्डितगण्डयुगं २५३ २२ केशबन्धे प्रकीर्तिता कुतपस्य प्रजायेत १०८ केशबन्धो करौ कृत्वा क्रमांक पृष्ठांक ९० ११५ ६८० ५७ १६ १०४ ७४ २०७ ९५ १२४ ६६ २०७ ४२७ ३५ ५६७ ४६ २०२ १८ ६१ ७७ ७६ १५१ १६० १५ ६० २२७ ५० २०५ ५, १२५ ५४ १८६ ४३ १४८ १५४ १६० ४५ १४८ ५१ २०५ १२४ २१२ २३ १६६ १७५ १६३ ३० १७४ ३२ १६७ ३४ १६७ ४० १७५ ४७ २०४ ७०३ ५९ ३७३ ३२ ४८ १८८
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy