SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्लोक उवृत्तोऽपि न संभ्रान्तो उद्भूतास्त इव ग्राह्यगुण उद्वृत्तरचरणो मूर्तिः उवृत्तत्वं चैष वृत्तस्यैकपादस्य उद्वृतो विद्य ुद्भ्रान्तश्च उद्वेष्टितक्रियो वक्षोदेश० उद्वेष्टनक्रियां कृत्वा उद्वेष्टनं वेष्टयित्वा उद्वेष्टित विधानेनाधो उद्वेष्टितेन कृत्वा तो उद्वेष्टितेन निष्क्रम्य उद्वष्टितेन निष्पन्नौ ase: कार्यो उद्ग्राहादिष्वडुताले उदेति हिमदीधितिः उद्ध (ऊर्ध्व ? ) वर्तनिका उद्घृतं पतिताग्रं उन्मत्तसंज्ञकं पश्चात् उन्नतौ वोलितश्चैव उन्नतं च नतं चैव उम्मेषितौ च विश्लेषा ० उपाङ्गता वाऽमीषां स्यात् उपाङ्गसेवकाः सिंहासन उपाङ्गानि द्वादशेति उपाङ्ग (ङ्गे?) यस्य शोभेते उपक्रमे गीतकानां उपधानः सिंहमुखः उपर्युतानितोऽन्द उभयं स्मृतमारोहे उरोमण्डलमास्थाय क्रमांक पृष्ठांक १ १८१ ३४५ ३० ५६ १३२ ५२ १४२ ३६ १३० २० १३६ ७४६ ६३ ४२ १४८ ५४ १३२ १०१ १५४ ३३ १४७ ३७ १४८ ५८ ७७ ६०२ ४६ १३७ २१४ २८ २०२ २६ ७४ १५६ १०२ ६६ १७८ ७१५ ६० ७८६ ६७ ७४ ६० ३२५ २८ १ १०२ ३ ८२ १ ८२ १७२ १६ ५१० ४२ ५४४ ४४ २०७ १५ २४ १७४ ६१ १७७ [६] उरोमण्डलसंज्ञं च संनतं उरोमण्डलसंज्ञ' च नितम्बं ४३ १७५ उरोमण्डलिनो ताभ्याम् ५१६ ४३ उरोबर्तनिकां विद्यादुरो० ४७ ७६ श्लोक ऊर्ध्वाङ्ग, लितल: पाद ऊर्ध्वजान्वधंमतल्लि ऊर्ध्वजानुयंदा चारी ऊर्ध्वजानुरलाता च ऊर्ध्वजानुं विधायाथ ऊध्वं व्रजन् शिरोदेशा० ऊर्ध्वाधिः कम्पनाच्छीघ्रं ऊर्ध्वाभिमुखमुत्क्षिप्तं ऊर्ध्वास्थोऽधोमुखस्तियंग् ऊर्ध्वाकृती तदा हस्तौ ऊरूद्वृत्ताडिते चार्यों ऊर्ध्वं गच्छन्नु स्मृतेषु ऊर्ध्वप्रसारितो स्कन्धा० ऊरूवृत्तोऽड्डितश्चैव ऊरूत्ताभिधा चारी ऊरूद्वृत्तेत्यथ ब्रूमः regod eqicfa ऊरूवृत्तं च करण वृत्ताभिधं चैव ऊरू वेणी तलोद्वृत्ता ऋग्वेदादितनोर्यस्माद् ऋजु श्लिष्टाङ्ग ुलिज्ञेयः ऋजुः प्रसारिताः स्तब्धाः ऋतु माल्यालङ्कारैः एकत्वे सरोव एकतश्चरणावङग्रीव एकतालान्तरौ त्र्यत्रो एकतालान्तरी पादौ एकदीलाकरं कृत्वा एकपादलुठितं वा एकः पादः समस्त्वन्यः एकः पादः समस्तस्य एकपादाञ्चितं तथा एक पार्श्वगतं तस्माद् एकपादप्रयुक्तेन क्रमांक पृष्ठांक ११८ १५६ ८१४५ ८८ १५३ १५ १२० १२० १५६ १४. ७२ ४८३ ३९ ४८६ ४० १२ ७२ ६०७ ५० १४. १३९ ५२७ ४३ ७५० ६३ ५० १४२ ४० १२२ १४ १२० ४७ १३१ ५५ १७७ १९ १४६ ४ १२६ १ १८४ ५२३ ४३ १५८ १०२ १५६ २१५ ५८४ ४८ १५० १६० २६ १११ २५ १११ . ७३ १५१ २६ १६७ ५२ ११३ ४७ ११३ १३ १६५ ८ १०६ २५ १६७
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy