SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रमविधिः ] नृ० ८० को० - उल्लास ४, परीक्षण ४ दृढं तामवलम्व्याधोऽभ्यस्येदङ्गविवर्त्तनाः । भूत्वा च सुमनाः कन्या शिक्षाभ्यासपरायणा ॥ पूर्वोक्तमङ्गनिचयं लास्याङ्गान्यखिलान्यपि । स्थापनं चलनं रेखां तालसाम्यं लयानपि । गीतवाद्यानुगमनं शिक्षि (? क्षे ) तानुदिनं शुचिः ॥ ॥ इति श्रमविधिः ॥ * ये खैः करणैर्दिगन्तरनृपाः खे पूर्वजास्तैर्नवप्रोदश्च चरणैरनुद्धतकरैः संतर्पणात्तीर्थिकाः । शुभ्रैस्तैः परमङ्गहारनिचयैरुल्लासिताः खे' सभोदेशास्तेन नृपेण नृत्यनिगमस्योल्लास उल्लासितः ॥ २२९ 1 AB स्ते । 2 B drops 'वा°। स्वतीनां संगीतराजनृत्यरत्नकोशपुस्तकम् । ८६ ८७० 6410 इति श्रीसरस्वतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरताचार्येण मालवाम्भोधिमाथमन्थमहीधरेण योगिनीप्रसादासादितयोगिनीपुरेण मण्डलदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण अजयजयाजेयविभवेन यवनकुलाकालकालरात्रिरूपेण शाकम्भरीरमणपरिशीलनपरिप्राप्तशाकम्भरीतोषितशाकम्भरीप्रमुखशक्तित्रयेण नागपुरोडूलनप्रचं [ ड] धर्षितनागपुरेण श्रीमत्कुंभलमेरुनवीन निर्मित सुमेरुणा श्रीमच्चित्रकूट भौमस्वर्गतायथार्थी करणचारुत- 15 रपथेन मेदपाटसमुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातङ्गपञ्चाननेन प्ररूढपत्रयवनदवदहनदवानलेन प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्त्तण्डेन वैरिवनितावैधव्यदीक्षादानदक्षोद्दण्डकोदण्डदण्डमण्डिताखण्डभुजादण्डेन भूमण्डलाखण्डलेन श्रीचित्रकूटविभुना अध्युष्टतमनरेश्वरेण गजनरतुरगाधीशराज त्रितयतोडरमलेन वेदमार्गस्थापनचतुराननेन याचककल्पद्रुमेण वसुंधरोद्धरणादिवराहेण परमभागवतेन जगदीश्वरीचरणकिक - 20 रेण भवानीपतिप्रसादाप्तापसादवरप्रसादेन रायंगुरुचायंगुरुसेलगुरुवांगगलांशयाचायुहयनेयु ( ? )स्त (? स्तु ) त्यादिबिरुदावलीविराजमानेन राजाधिराजमहाराणा श्रीमोकलेन्द्रनन्दनेन राजाधिराज श्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहस्यां संगीतमीमांसायां नृत्यरत्नकोशे प्रकीर्णकोलासे पात्रलक्षणं नाम चतुर्थ परीक्षणम् ॥ उल्लासश्च समाप्तिं समगादिति विततमतीनामभिमतसिद्धिरस्तु ॥ ॥ इति नृत्यरत्नकोशे प्रकीर्णकोल्लासे चतुर्थं परीक्षणं समाप्तम् ॥ ॥ समाप्तश्चायं चतुर्थोल्लासः ॥ 3 B श्रीसर्वविद्यानिधान कवीन्द्राचार्य सर 25
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy