SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 5 10. 15 20 25 २१८. नृ० १० को ० -उल्लास ३, परीक्षण ३ करचरणवेपथुगात्रस्तम्भसंकोचहृदय कम्पनेन । शुष्कोष्ठ तालुकण्ठैर्भयानको नित्यमभिनेयः ॥ ॥ इति भयानकः ॥ ६ ॥ [T]भिमतदर्शनेन गन्धरसस्पर्शशब्ददोषैश्च । उद्वेजनैश्च बहुभिर्बीभत्सो रसः सम्यगभिनेयः ॥ मुखनेत्र विकूणन नासाप्रच्छादना [व] नमितास्यैः । अव्यक्तपाद' पतनैर्बीभत्सः सम्यगभिनेयः ॥ ॥ इति बीभत्सो रसः ॥ ७ ॥ * अथाद्भुतो रसः । यस्त्वतिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं च । तत् सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥ स्पर्शग्रहोल्लकुसनैर्हाहाकारैश्च साधुवादैश्च । वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य ॥ ॥ इति अद्भुतो रसः ॥ ८ ॥ * अथ शान्तो रसः । शमस्थायी भवेच्छान्तः सर्वत्र समदर्शनः । तच्च ज्ञानाद्गतो (? ते )च्छः स तमोरागपरिक्षयात् ॥ प्रत्यक्षभूमिश्रितयोपारूढत्वेन नर्त्तकः लोकस्यैव स्वभावस्य वासनारूपभेदतः ॥ स्तम्भादिभिः प्रयोज्योऽत एवं शान्तरसात्मता । एतेषामनुभावास्तु ज्ञेया राजोपदेशतः ॥ ॥ इति शान्तो रसः ॥ ९ ॥ [ बीभत्सः १७८ १७९ १८० १८१ १८२ १८३ १८४ १८५ * श्यामः सितः कपोतश्च रक्तो गौरः सितस्तथा । नीलः पीतस्तथा शुक्लो रसवर्णाः क्रमादमी ॥ मूलं तु (तो) त्रिकस्यास्य रसमिच्छन्ति तद्विदः । त्रिभिर्नटस्थैर्यो भावा(?वोऽनुभावव्यभिचारिभिः । दाभि (विभावैर्व्यज्यते स्थायी स याति रसतां सदा ॥ १८७ शृङ्गाराज्जायते हास्यः करुणो रौद्रसंभवः । अद्भुत वीरसंभूतो बीभत्साञ्च भयानकः ॥ १८८ 1 ABC कण्ठता । 2 ABO पाप | 3 ABC त्सरसः । 4 ABC कयल्पं । १८६
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy