SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ * भा ] नृ० र० को०-उल्लास ४, परीक्षण १ साक्षात् स्थापयिता स्थिती जनमनोहारी स्वयं रक्षका पात्रस्यापि हृदेव रूपकविधौ निर्माणकर्मोद्धरः॥ 'नृत्यस्याखिलन(?कृत्यवित् सममुखप्रा(? स्था)यग्रहज्ञानणी र्दोषाणामपिधानवित् खयमसौ स्थानृत्यगीतादिनः। प्राप्तप्रौढिसुशस्तवाक्यविदुरो धीरो गुणोद्भासको नाट्ये शुद्धगुणार्णवो निगदितस्तज्ज्ञैरुपाध्यायकः॥ ३ ॥ इत्युपाध्यायलक्षणम् ॥ [ आचार्यः।] आचार्यः श्रुतिकोविदः पटुमतिर्वाक्ये सुवेषो रसे ज्ञाता लक्षणलक्ष्यतत्त्वविषये पू(तू)र्यत्रये पण्डितः। 10 हास्यज्ञो नृपसंसदि प्रगुणधीरास्योद्भवे वादने . नानादेशविचित्रकाकुरचनाप्रावीण्यविद्याध्वगः ॥ ४ . ॥इत्याचार्यः॥ [ नटः।] . प्रोक्तश्चात्र नटो नवीनरचने भाषादिनस्तत्त्ववित् ..चित्तज्ञश्च चतुर्विधाभिनयविन्नाव्यागमे पारगः। ॥ इति नटः॥ . [नर्तकः।। संप्रोक्तोऽपि च नर्तको निशितधीर्मार्गाख्यनृत्ये परं विख्यातोत्र कृतश्रमोऽङ्गचलने दक्षः खकीये स्मृतः॥ ५४० ॥ इति नर्तकः ॥ [वैतालिकः ।] मर्मज्ञोऽखिलरागराजिषु परं वेदी पुनः किङ्किणी वाये चापि धृतोऽत्र नर्तकगणैर्दक्षो मतश्चारणः । भाषाशेषविशेषवित्पटुमतिर्लोकापवादे नृणाम् सर्वेषामपि नर्मशर्मकरणे वक्षोऽत्र बैतालिकः॥ . इति वैतालिकः ॥ - 1 480 'सा'। 2 ABO 'गुणेर्णव । 3 ABC चेही. Kumbha in . को. बेदी पृ. ९४७: 15 २५ नृ० रन.
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy