SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अञ्चितम् ] नृ० २० को० - उल्लास ३, परीक्षण २ तिर्यगश्चितकं तद्वत् समपादाञ्चितं तथा । भ्रान्तपादाञ्चितं च' करणं स्यात्ततः परम् ॥ अलगं कूर्मालगं चोर्ध्वालगं चान्तरालगम् । लोहडीं च तथा चान्यैकपादलोहडी तथा ॥ कर्तरी लोहडी चैव स्यादर्पसरणं तथा । जलादिशयनं नागबन्धं कपालचूर्णनम् ॥ तपृष्ठं तथा मत्स्यकरणं च प्रकीर्तितम् । करस्पर्शनसंज्ञं च तथैवैणप्लुतं मतम् ॥ तिर्यक्करणसंज्ञं च तिर्यक् स्वस्तिकमेव च । स्कन्धभ्रान्तं खण्डसूचि समसूचि ततः परम् ॥ ततो विषमसूचीति बाह्यभ्रमरिका ततः । अन्तर्भमरिका चैव छत्रभ्रमरिका तथा ॥ तिरिपभ्रमरी चाथ लगभ्रमरिकेति च । भ्रमरिका नामोचितभ्रमरिका तथा ॥ शिरोभ्रमरिका चैव तथा दिग्भ्रमरीति च । एवमुतपूर्वाणि षट्त्रिंशत्संमितानि च । करणानि समासेन लक्षिष्यन्ते यथागमम् ॥ स्थित्वा वै समपादेनोत्तानश्चेदुत्प्लुतेन्नटः । तदाश्वितं स्यात् करणम् । ॥ इत्यञ्चितम् ॥ १ ॥ * एकपादाञ्चितं तथा ॥ यद्येतदेकपादेन निर्मितम् । भैरवाञ्चितम् ॥ ॥ इत्येकक (? च) रणाञ्चितम् ॥ २ ॥ * भैरवाञ्चितमूरुपृष्ठे स्थितैकाङ्केरुत्तौ ॥ ॥ इति भैरवाञ्चितम् ॥ ३ ॥ यदाञ्चितवत्सुत्य निपतेद्भुवि' दण्डवत् । दण्डप्रणामाञ्चितकं वदति नृत्यकोविदः ॥ ॥ इति दण्डप्रणामाञ्चितकम् ॥ ४ ॥ * १६५ ८10 १० ११ १२ 5. १४ 1 AB चैव करणं | 2 ABC निपतेद्भुवि । यदाचितवदुत्य दण्डवनृत्यकोदिरः । दण्डप्रणामाञ्चितकं । 15 १३ 25 20
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy