SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ शुभ्रावलीनकम्] नृ० र० को०-उल्लास ३, परीक्षण १ भूमिश्लिष्टलताहस्ताङ्गुष्ठावनिस्तु पृष्ठतः। .., प्रसृतश्चेन्महापक्षिबुद्धौ (? युद्धे) गृध्रावलीनकम् ॥ १३९ ॥ इति गृध्रावलीनकम् ॥ ७३ ॥ कव्यां यदार्धचन्द्रः स्यात् पक्षवश्चितकोऽथवा । वक्षःस्थः खटकाहस्त परपाणिस्थितोऽपरः। सूचीपादस्तदा सूचीविद्धं सूच्यादिषु स्मृतम् ॥ ॥ इति सूचीविद्धम् ॥ ७४ ॥ कुञ्चितं पादमुत्क्षिप्य स्थापयेभूमिमस्पृशन्। .. तद्दिक: खटको हस्तो वक्षसि स्यात्तथा परः॥..१४१ शिरःक्षेत्रेऽलपद्मश्च तथैवाङ्गान्तरं क्रमात् । 10 करणं सूचिसंशं तद्गदितं विस्मये विदा ॥ , ॥ इति सूचि ॥ ७५ ॥ तदैवांकांग(? वैकाङ्ग)रचितमधुसूचीति सूचितम् ॥ १४३ ।। ॥ इत्यर्धसूची-॥ ७६ ॥ १४२ 16 करौ खटकदोलाख्यौ चारी च हरिणप्लुता । हरिणप्लुतमेतत् स्याद्धरिणस्य प्लुते गते ॥ ...१४४ । ॥ इति हरिणप्लुतम् ॥ ७ ॥ षद्धा चारी तथा हस्तादूर्ध्वमण्डलसंज्ञितौ । अधिः सूची विवृत्तं च त्रिकं भ्रमरिकाश्रितम् । करणं परिवृत्तं तत् कीर्तितं नृत्यपण्डितैः॥ १४५20 ॥ इति परिवृत्तम् ॥ ७८ ॥ दण्डपादां द्रुतं चारी कृत्वा नूपुरपादिकाम् । दण्डवद्यत्र हस्तः स्याद्दण्डपादं तदुच्यते ॥ ॥ इति दण्डपादम् ॥ ७९ ॥ रेचयित्वा करावूर्वोgश्चिकाचिं निकुञ्य च। ...... भ्रमरी क्रियते चेत्स्यात्मयूरललितं तदा ॥ ॥ इति मयूरललितम् ॥ ८ ॥
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy