SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 10 नृ०२० को०-उल्लास १, परीक्षण १ [मृगशीर्षादयः भवेतां सर्पशिरसो यदाङ्गुष्ठकनिष्ठिके ॥ ऊवाकृती तदा हस्तौ मृगशीर्ष उदाहृतः। अयेह सांप्रतार्थेषु सोऽधो यूताक्षपातने ॥ उत्तानोऽलिकदेशादिखेदापनयने भवेत् । अलिकादिक्षेत्रसंस्थ एवमायूहयेत्परम् ॥ ॥ इति मृगशीर्षः ॥ १७ ॥ तर्जन्यङ्गुष्ठमध्याः स्युर्यत्र त्रेताग्निवत् स्थिताः । लग्ना यत्रो विरले शेषे सो हंसवक्त्रकः ॥ श्लक्ष्णे मृदुनि निःसारे मर्दिताङ्गुलिकत्रयः। शिथिलेऽल्पे लघावग्रं दधत् क्षिप्रं विधूनितम् ॥ मुक्ताफलादिवेधे च कुसुमावचयादिषु । स्युतविच्युतभेदेन यथौचित्यं विधीयते॥ ॥ इति हंसास्यः ॥ १८ ॥ पताकस्य न तन्मूलं तर्जन्याचङ्गुलित्रयम् । यदि किश्चिद् भवेत् स स्यात् हस्तको हंसपक्षकः ॥ आचमने स्यादुत्तानश्चन्दनाद्यनुलेपने । अधोगतस्तथोत्तानः प्रतिग्रहकृतौ मतः ॥ 'त्रिपुंड्रादिविधौ कार्यों भालक्षेत्रगतः करः। प्रत्यक्षे च परोक्षे चालिङ्गने खस्तिको करौ ॥ स्तम्भाधभिनये कार्यो मण्डलाकृतिसुन्दरौ । स्त्रीणां विभ्रमभेदेषु स्तनयोरन्तरे भवेत् ॥ कपोलदेशे विधृतश्चिन्तायां हनुधारणे। रसभावानुभावेषु यथौचित्यं प्रयोजयेत् । अनुक्तेषु करेषु स्युरनुभाववशानुगाः॥ ॥ इति हंसपक्षः ॥ १९ ॥ स करो भ्रमरो यत्र मध्यमाङ्गुष्ठको मिथः । श्लिष्टाग्री तर्जनी नम्रान्ये 'तूा विरले तथा। कर्णपूरे तालपत्रे कण्टकोद्धरणादिषु॥ ॥ इति भ्रमरः ॥२०॥ 25 _1 ABO लषा | 2 ABG त्रिपुंद्वादि। 3 ABO श्चितायां । 4 ABO तूर्ये । of सं २. अ.७. श्लो. १६८।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy