SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ उद्वाहि ] नृ० २० को ० -उल्लास १, परीक्षण ३ गर्वानादरतो (ग) तौ ॥ लीलासूत्क्षिप्तमुद्वाहि, निषेधे नैवमित्युक्तौ, ॥ इत्युद्वाहि ॥ ३॥ * विधुतं तिर्यगायतम् । ॥ इति विधुतम् ॥ ४ ॥ * विवृतं तु प्रकीर्तितम् । विश्लिष्टौष्ठं हास्यशोकभयादिषु विचक्षणैः ॥ ॥ इति विवृतम् ॥ ५ ॥ * विनिवृत्तं तु तत् प्रोक्तं यत्परावृत्तमाननम् । रोषेर्ष्यासूयतेष्वर्थष्वेत नृत्तविदो विदुः ॥ ॥ इति विनिवृत्तम् ॥ ६॥ ' इति षोढा वदनानि ॥ ॥ इति द्वादश शिरस उपाङ्गानि ॥ * [ पाष्णिगुल्फकराङ्गुलिभेदाः । ] उत्क्षिप्तापतितोत्क्षिप्त पतितान्तर्गता तथा । बहिर्गता मिथोयुक्ता वियुक्ताङ्गुलिसंयुता ॥ अध्यष्ट (? अष्टधा) पार्ष्णिरित्युक्ता पादचार पदेष्वियम् । गुल्फावङ्गुष्ठसंश्लिष्टावन्तर्यातौ बहिर्गतौ ॥ मिथोयुक्तौ वियुक्तौ च पश्चधा मुनिनोदितौ । एतेषां विनियोगस्तु स्थानकादिषु दृश्यते ॥ संयुता वियुता वक्राः प्रसृताः पतितास्तथा । कुश्चन्मूलाश्च वलिताः कराङ्गुल्यस्तु सप्तधा ॥ नाम्नैव कृतलक्ष्माणो भेदाः पाष्योंदिता इमे । * [ चरणाङ्गुलिभेदाः । ] अधः क्षिप्तास्तथोत्क्षिप्ता कुञ्चिताश्च प्रसारिताः ॥ संलग्नाः पञ्चधा ज्ञेयाश्चरणेऽङ्गुलयो बुधैः । अधः क्षिप्ता मुहुः पातात् बिब्बोके किलकिञ्चिते ॥ ॥ इति अधः क्षिप्ता ॥ १ ॥ * १०१. १४७ १४८ 5 १४९ १५० १५१ १५२ १५३ १५४ १५५ १५६ 10 15 20 25
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy