SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 १०० नृ० १० को०- उल्लास १, परीक्षण ३ अधस्तावलं खस्तं श्वसितं वीक्षितेऽद्भुते । ॥ इति श्वसितम् ॥ २ ॥ * तिर्यग्गतं तु वक्रं स्याद्ब्रहावेशे नियुज्यते ॥ ॥ इति वक्रम् ॥ ३ ॥ * संहतं मीलितमुखं निश्चलं मौनकर्मणि ॥ ४ ॥ ॥ इति संहतम् ॥ ४ ॥ * लग्नौष्ठं चञ्चलं नारीवल्गने चलसंहतम् ॥ ५ ॥ ॥ इति चलसंहतम् ॥ ५ ॥ * स्फुरितं कम्पितं प्रोक्तं शीते ( ? भीते ) शीतज्वरे बुधैः । ॥ इति स्फुरितम् ॥ ६ ॥ * चलितं श्लेषविश्लेषि क्षोभे वाकस्तम्भकोपयोः । ॥ इति चलितम् ॥ ७ ॥ * तिर्यग्गतागतं लोलं रोमन्थावर्तनादिषु ॥ ॥ इति लोलम् ॥ ८ ॥ ॥ इत्यष्टधा चिबुकम् ॥ * [ वदनम् । ] व्याभुग्रं भुग्रमुद्वाहि विधृतं विकृतं तथा । विनिवृत्तमिति प्राहुर्वदनं षड्विधं बुधाः ॥ * व्याभुग्रं किञ्चिदायामि मुखं चिन्तादिके स्मृतम् । निर्वेदौत्सुक्ययोश्वापि, ॥ इति व्याभुग्नम् ॥ १ ॥ * भुग्रं वक्त्रमधोमुखम् । यतेः स्वभावाल्लज्जायाम्, ॥ इति भुग्नम् ॥ २ ॥ * [ वदनानि 1 सं. र. अ. ७ श्लो. ५११. has भीते शीतज्वरे तथा । १४१ १४२ १४३ १४४ १४५ १९४६
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy