SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ नु० १० को०-उल्लास १, परीक्षण ३ [स्वाभाविकी नता विकृष्टा सोडासा खभावावस्थिता तु या। . आवेशवर्जिते भावे नासा खाभाविकी मता ॥ ॥ इति स्वाभाविकी ॥१॥ निःश्वासोच्छासमन्दत्वे मन्दा नासा शुचिः स्मृता। निर्वेदौत्सुक्यचिन्तासु नासा चैव विकूणिता॥ ॥ इति मन्दा ॥२॥ अतिसंकुचिता हास्ये जुगुप्सासूययोः पुनः। ॥ इति विकूणिता ॥ ३॥ नता नासा मुहुः श्लेषविश्लेषितपुटा मता। मन्दविच्छन्नरुचिरे सोच्छ्रसाभिनये च सा॥ ॥ इति नता॥४॥ अतीवोत्फुल्लपुटका विकृष्टार्तिभयादिषु। रोषोर्ध्वश्वासविषया भूरिसौरभलिप्सया ॥ ॥ इति विकृष्टा ॥५॥ सोच्छासाकृष्टपवना निर्वेदादिषु सा स्मृता। दीर्घोच्छासकरेऽर्थे च सौरभे विनियुज्यते ॥ ॥ इति सोच्छासा ॥६॥ ॥ इति षोढा नासा॥ [अनिलः ।] प्रबद्धः स्खलितश्चैव निरस्तो विस्मितस्तथा । उल्लासितो विमुक्तश्च प्रसृताख्यश्चलौ परौ ॥ खस्थाविति नवोच्छासनिःश्वासौ कोहलोदितौ । समो भ्रान्तो विलीनश्चान्दोलितः कम्पितः परः ॥ स्तम्भितोच्छासनिःश्वाससूत्कृतानि च सीत्कृतम् । एवं दशविधः प्रोक्तो मारुतः कैश्चिदाहतैः॥ सशब्दं वदनाद्यस्तु प्रबद्धः सन् विनिर्गतः। स प्रबद्धस्तु निःश्वासः क्षयादिषु नियुज्यते ॥ ॥ इति प्रबद्धः॥१॥ 15 20 1 B0 विकृणिका।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy