SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जुगुष्मिता नु० को०-उल्लास १, परीक्षण ३ निर्गच्छदिव यन्मध्यं त्रासविक्षिप्ततारका । विस्फारितोमयपुटा दृष्टिरुक्ता भयान्विता ॥ ॥ इति भयान्विता ॥ ६॥ जुगुप्सिताऽदृश्यदृष्टावुद्विग्ना संकुचत्पुटा । मीलत्कनीनिका स्पष्टालोकिनी परिकीर्तिता ॥ ॥ इति जुगुप्सिता ॥७॥ 10 विस्मिता दूरविस्फारितारका च 'विकाशिनी । निश्चलोवृत्ततारा च पुटद्वन्द्वा निमेषिणी॥ ॥ इति विस्मिता ॥८॥ इत्यष्टौ दृष्टयः प्रोक्ताः क्रमाद्र'त्यादिभावजाः। रसदृष्टय एताः स्युर्भावैरत्युल्बणैः स्फुटाः ।। सभ्रूक्षेपकटाक्षा स्यात् सविकाशातिनिर्मला। आपिबन्तीव दृश्यं या कान्ता कामविवर्धनी । यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥ ॥इति कान्ता ॥१॥ , 15 आकुश्चितपुटा मन्दमध्यतीव्रतया क्रमात् । मध्ये किञ्चित् समाविष्टविचित्रवान्ततारका। त्रिविधप्रकृतेर्हास्या दृष्टिविमापने मता ॥ ॥इति हास्या ॥२॥ 20 नासाग्रानुगता साना किश्चिनिश्चलतारका। पतितोर्ध्वपुटा शोकात् करुणा दृष्टिरिष्यते ॥ ॥ इति करुणा ॥३॥ कक्षोया भ्रुकुटी भीमा लोहिता स्तब्धतारका । चञ्चलद्विपुटी रौद्री दृष्टिदृष्टिविदोदिता॥ ॥ इति रौद्री ॥४॥ 25 1 BC विशाकिनी। 2 B0 °इत्यादि । 3 ABO प्रचक्ष्यते । 4 ABO सानः।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy