SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ नृ०र० को०-उल्लास १, परीक्षण ३ लिग्धा हष्टा तथा दीना क्रुद्धा हप्ता भयान्विता। जुगुप्सिता विस्मितेति स्थायिजा अष्टष्टयः॥ . . . कान्ता हास्या च करुणा रौद्री वीरा भयानि(१न)का। बीभत्सा चागुतेत्यष्टौ द्रष्टव्या रसदृष्टयः॥ शून्या च मलिना श्राता (?न्ता)लजिता शङ्किता तथा| मुकुला चार्धमुकुला ग्लाना जिला च कुञ्चिता ॥ वितर्किताभितप्ता च विषण्णा ललिताभिधा॥ आकेकरा विशोका च विभ्रान्ता विप्लुता तथा। प्रस्ता च मदिरेत्येता विंशतिर्व्यभिचारिजाः॥ ... व्यभिचारिषु सर्वेषु यथासां विंशतेदृशाम् । विनियोगस्तथा सम्यग्वक्ष्यामः पूर्वशास्त्रतः॥ षत्रिंशन्मिलिताः सर्वा भवन्ति त्रिविधा [अपि] रसभावजयोदृष्टयोर्न विशेषोऽस्ति किं त्विह भावजायामनुद्भूता भावा रत्यादयश्च ते ॥ लिग्धा विकाशिनी लिग्धमधुरा चतुरे ध्रुवौ । बिभ्रती सामिलाषोद्यदेकधूस्तु कटाक्षिणी॥ ॥ इति निग्धा ॥१॥ हृष्टा निमेषिणी किश्चिस्मिता कुश्चितचश्चला। अन्तर्विशत्तारका च फुल्लगल्ला स्मृता बुधैः॥ ॥ इति दृष्टा ॥२॥ दीनार्द्धपतितोर्ध्वस्थपुटेषदुद्धतारका । मन्दसञ्चारिणी बाष्पव्याकुला सद्भिरिष्यते॥ ॥ इति दीना ॥ ३॥ क्रुद्धा स्थिरोवृत्तपुटा किञ्चित्तरलतारका । भृकुटी कुटिला रूक्षा दृष्टिविद्भिरुदाहृता॥ ॥ इति क्रुद्धा ॥४॥ हप्ता विकसिता सत्त्वमुद्गिरन्तीव सुस्थिरा ॥ ॥ इति हप्ता ॥५॥ मायतु कटाक्षिणा ।। . . .:
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy