SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ [.९ उल्लासः ] काध्यमकाया। .. संमविनोऽप्यन्ये प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपता दफ्तीति न देश्यन्ते । अन्ये इति, मुशलधनुर्वाणशक्तिहलशूलस्वस्तिस्नायपासचक्रादयः । स्वरव्यञ्जनस्थानगतिनियमेन्येऽपि चित्रप्रकाराः संभवन्ति । तत्र स्वरनियमें, यथा जय मदन-गज़दमन वरकलभगतगमन गतजननगदमरण भवभयगतरशरण । इस्कैवस्वरम् ॥ इस्वत्रिस्वरं, यथा क्षिनिविजितस्थितिबिहितिवतरत्यः परातयः । - उरु रुरु वर्गुरु. दुधुवुर्युधि कुवः स्वपरिबलम् ।। एवं दीधैंकस्वरादिनियमेऽकि । व्यञ्जनचित्रं 'चनो न सुन्न' इत्याद। 10 एवं द्विव्यादिव्याननियमोऽपि भूरिमिरिमिः' इत्यादौः । स्थानमुर:-कण्ठादि तच्चित्रं, यथा ' अगयानाककाका' इत्यादौः कण्ठस्थानम् । एवं द्विव्यादिस्थाननियमेऽपि । गतिर्गतमत्यामतादिका, तच्चित्रं, यथा-- वारणागगभीरा, सा साराऽभीगपणारना । कारितास्विधा सेनाऽनासेवा, वस्तिारिका ॥ करिगिरिदुर्विगाहा. उत्कृष्टा । अभीमानां अप्राप्तभयानां भटसमूहानां जयध्वनिना युक्ता । विहितशत्रुक्षया। स्वार्थे णिग् । अविद्यमान आसेपा यस्याः। 'मया सह युध्यध्वम्' इति वरिताः माथिता अरयो यया। सा. यदूनां सेना द्विषतां बलं प्रयाता इति पूर्पणाभिसंवन्धः ।। अत्र अयुक्पादयोर्गतिर्युक्पादयोः प्रत्यागतिरर्धे, ते एवेति पादगतपत्यागमः । एवं अर्धगतप्रत्यागतश्लोकगत- 20 प्रत्यागतार्षभ्रमतुरगपदगोमूनिकादीनि ।, तथा मात्रार्धमात्राबिन्दुवर्णगतत्वेन च्युतं चतुर्धा । तत्र मात्राच्युतं, यथा नियतमगम्यदृश्यं भवतिः किल त्रस्यतो रणोपान्तम् ।। कान्तो नयामनन्दी बालेन्दुः खे न भवतिः सदा ॥ - अत्र मात्रायाः इकाररूपायाश्च्यवनेऽन्य एवार्थों भवति । यथा कलत्रस्य 25 तोरणनिकटं राजपयो गन्तुं द्रष्टुं वा अशक्यो भवति, कुलवधूत्वात् । वेश्या हि इदं गच्छन्ति पश्यन्ति च । अत्र च मात्रापगमेऽपि, अकारान्तलावस्थितिरुचारणार्थत्वाद् अकारस्य मातकायामपि । तथा 'न्दुः' इत्यत्र नकारो ध्यअनं च्युत. मित्यर्थमात्राच्युतमपि । तथाः च. सत्यर्थान्तरं स्यात् । यथा काषित् सखीमाह ३२.
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy