________________
[.९ उल्लासः ] काध्यमकाया। .. संमविनोऽप्यन्ये प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपता
दफ्तीति न देश्यन्ते ।
अन्ये इति, मुशलधनुर्वाणशक्तिहलशूलस्वस्तिस्नायपासचक्रादयः । स्वरव्यञ्जनस्थानगतिनियमेन्येऽपि चित्रप्रकाराः संभवन्ति । तत्र स्वरनियमें, यथा
जय मदन-गज़दमन वरकलभगतगमन
गतजननगदमरण भवभयगतरशरण । इस्कैवस्वरम् ॥ इस्वत्रिस्वरं, यथा
क्षिनिविजितस्थितिबिहितिवतरत्यः परातयः । - उरु रुरु वर्गुरु. दुधुवुर्युधि कुवः स्वपरिबलम् ।।
एवं दीधैंकस्वरादिनियमेऽकि । व्यञ्जनचित्रं 'चनो न सुन्न' इत्याद। 10 एवं द्विव्यादिव्याननियमोऽपि भूरिमिरिमिः' इत्यादौः । स्थानमुर:-कण्ठादि तच्चित्रं, यथा ' अगयानाककाका' इत्यादौः कण्ठस्थानम् । एवं द्विव्यादिस्थाननियमेऽपि । गतिर्गतमत्यामतादिका, तच्चित्रं, यथा--
वारणागगभीरा, सा साराऽभीगपणारना ।
कारितास्विधा सेनाऽनासेवा, वस्तिारिका ॥
करिगिरिदुर्विगाहा. उत्कृष्टा । अभीमानां अप्राप्तभयानां भटसमूहानां जयध्वनिना युक्ता । विहितशत्रुक्षया। स्वार्थे णिग् । अविद्यमान आसेपा यस्याः। 'मया सह युध्यध्वम्' इति वरिताः माथिता अरयो यया। सा. यदूनां सेना द्विषतां बलं प्रयाता इति पूर्पणाभिसंवन्धः ।। अत्र अयुक्पादयोर्गतिर्युक्पादयोः प्रत्यागतिरर्धे, ते एवेति पादगतपत्यागमः । एवं अर्धगतप्रत्यागतश्लोकगत- 20 प्रत्यागतार्षभ्रमतुरगपदगोमूनिकादीनि ।, तथा मात्रार्धमात्राबिन्दुवर्णगतत्वेन च्युतं चतुर्धा । तत्र मात्राच्युतं, यथा
नियतमगम्यदृश्यं भवतिः किल त्रस्यतो रणोपान्तम् ।।
कान्तो नयामनन्दी बालेन्दुः खे न भवतिः सदा ॥ - अत्र मात्रायाः इकाररूपायाश्च्यवनेऽन्य एवार्थों भवति । यथा कलत्रस्य 25 तोरणनिकटं राजपयो गन्तुं द्रष्टुं वा अशक्यो भवति, कुलवधूत्वात् । वेश्या हि इदं गच्छन्ति पश्यन्ति च । अत्र च मात्रापगमेऽपि, अकारान्तलावस्थितिरुचारणार्थत्वाद् अकारस्य मातकायामपि । तथा 'न्दुः' इत्यत्र नकारो ध्यअनं च्युत. मित्यर्थमात्राच्युतमपि । तथाः च. सत्यर्थान्तरं स्यात् । यथा काषित् सखीमाह
३२.