SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Iclo t> काव्यादर्शनामसंकेतसमेत: [९ में उल्लासः ] भासते प्रतिमासार रसाभाता हताविभा। भावितात्मा शुभा वादे देवाभा बत ते सभा ॥३८७॥ . पद्मबन्धः रसासार रसा सारसायताक्ष क्षतायसा । सातावात तवातासा रक्षतस्त्वस्त्वतक्षर ॥३८८॥ सर्वतोभद्रम् । भासते इति । ' हे प्रज्ञातिशयोत्कृष्टवादे रसेन आमन्तात् माता दीप्ता इताऽविभाऽशोभा यया भावितात्मा एकाग्रीकृतहृदया वादे एव देवैर्विजिगी षुभिः पण्डितैरामा यस्या।' 'बते 'त्याश्चर्ये निपातः । एषोऽष्टदलपमः । । तथा भा-शब्दः कर्णिकास्थाने, ततोऽक्षरद्वयेनैकं दिग्दलं निर्गमप्रवेशाभ्यां मा-शब्द 10 . यावत् । ततोऽक्षरद्वयेन विदिग्दलं निर्गमेण तावतैव दिग्दलं प्रवेशेन भा-शब्दं यावत् । पुन -शब्दो निर्गमैण Coal भा ) च तदेवाक्षरद्वयमित्यादिना क्रमेण दलाष्टकमुत्पाद्यम् । ) एवं दिग्दलानि निर्गममवेशाभ्यां उत्पाद्यामि, विदिग्दलानि तु प्रवेशेनैवेति दिग्दलवर्णानां द्वि-भा- 15 शब्दस्य चाष्टकृत्व आवृत्तिः प्रस्तारे ॥ __'रसे 'ति । कोऽपि राजानमाह, यथा- 'हे सार तब रक्षतः पालयतः सा रसा पृथ्वी । सारसास्तु । आयताक्षविस्तीर्णनयन । क्षत आयोऽर्थागमो यैस्तान् स्यति विनाशयति । सातं सुखं । अवति रक्षति अतति नित्यमुद्यम भजते । नास्ति तास उपक्षयो यस्याः । तक्षणं तक्षस्तनूकरणं न तक्षोऽतक्षो 20 वृद्धिस्तां राति । 'रक्षतस्तु' इति 'तु' शब्दो व्यतिरेके अत्र न केवलमधोऽध:क्रमेण स्थितानां पदानां प्रातिलोम्येनापि स्थितिविद् अर्धभ्रमस्यापि । तत्र हि प्रथमादिपादाद्यक्षराणि चतुर्थतृतीयद्वितीयप्रथमपदाष्टमाक्षराणि च प्रथमाः प्रथमपादः। प्रथमादिपादद्वितीयाक्षराणि च चतुर्थादिपादसप्तमाक्षराणि च द्वितीयपादः। एवं तृतीय- 25 षष्ठाक्षरैस्तृतीयः पादः, चतुर्थपञ्चमैश्चतुर्थःः पादः । इह च सर्व [त]देव उपलभ्यत इति अर्धभ्रमस्याप्यवस्थानात सर्वतोभद्रम् । यदुक्तम् तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy