SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २१२ काव्यादर्शनामसंकेतसमेतः। [८ अ० उल्लास , एवमन्यदप्यौचित्यमनुसतव्यम् । काव्यपकाशे गुणालंकारभेदनियतगुणनिर्णयो नामा टमोल्लासः ॥८॥ यस्य पदार्थाभिनयं ललितलयं सदसि नर्तकी कुरुते । तद् नर्तनकं शम्या-लास्य-च्छलित-द्विपद्यादि ॥ विविधश्च गेयकाव्यप्रयोगो ममृण उद्धतो मिश्रश्च ॥ इति श्रीभट्टसोमेश्वरविरचिते काव्यादर्श काव्यप्रकाशसंकेते अष्टम उल्लासः ।।
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy