SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ [ स उल्लासः ] काव्यप्रकाशः । इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥ २६६॥ पदाघातेनाशोकस्य पुष्पोद्गमः कविषु प्रसिद्धो, नै' पुनरङ्कुरोद्गमः । सुसितबसनालंकारायां कदाचन कौमुदी महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनात्यग्रीयत येने सा प्रियगृहमगान्मुक्ताशङ्का क नासि शुभप्रदः ॥ २६७ ॥ अत्रामूर्तापि कीर्तिज्र्ज्योत्स्नावत्प्रकाशरूप कथितेति लोकविरुमपि विसिद्धेर्न दुष्टम् । सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः । नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ॥ २६८|| ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रेण विरुद्धम् । अनन्यसदृशं यस्य बलं बाहोः समीक्ष्यते । षाड्गुण्यानुसृतिस्तस्य सत्यं सा निष्प्रयोजना ॥ २६९ ॥ एतदर्थशास्त्रेण । विधाय दूरे केयूरमनङ्गाङ्गणमङ्गना । बभार कान्तेन कृतां करजोल्लेखमालिकाम् ॥२७०॥ अत्र केयूरपदे नखक्षतं न विहितम् । ऐर्तत्कामशास्त्रेण । अष्टाङ्गयोगपरिशीलन कीलनेन दुःसाधसिद्धिसविधं विदधद्विदुरे । • कविषु प्रसिद्ध इति, न तु अङ्कुरोगमः ' इति मसिद्धिविरोधः || रुद्रटोकश्चातिमात्रदोषोऽस्मान्न भिन्नः ॥ अमूर्तापीति । यशःप्रभृतीनामर्थानां स्वभावान्यथोपनिबन्धे कविपसिद्धिः 6 १५७ 6 अङ्गनं ' स्थानम् ॥ अष्टाङ्गे 'ति 5 10 कारणम् ॥ विद्या । धर्मार्थकाममोक्षशास्त्रं गीववृत्तनाट्य चित्रकर्मादिकाश्रतुःषष्टिः 25 - कलाश्च । तद्विरुद्धं क्रमात् यथा ' सदे 'ति ॥ अर्थशास्त्रणेति । षाड्गुण्यानुसरणमेव दण्डनीतौ द्विषज्जयस्य मूलम् ॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो 15 20
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy