SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ૧. काव्यादर्शनामसंकेतसमेतः बक्ति तदा न दोषः ॥ [ ७ स० उहासः ] अत्र मातङ्गस्यै' प्रानिर्देशो न्याय्यः । स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमचैति ते । तदयि सांप्रतमारें कूर्परं स्वरितमूरुमुदश्चय कुश्चितम् ॥२६२॥ एषोऽविदग्धः । मैत्सर्यमुत्सार्येत्यादि ॥ २६३ ॥ अत्र प्रकरणाद्यभावे संदेहः । शान्तशृङ्गार्यन्यतराभिधाने तु निश्चयः । गृहीतं येनासीः परिभवभयान्नोवितमपि प्रमावाद्यस्यभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान्न तु भयाद् fat a त्वामहमपि यतः स्वस्ति भवते ॥ २६४॥ अत्र शैखमोचने हेतु पासः । इदं से केनीतं कथय कमलातङ्कवदने यदेतस्मिन्हेम्नः कटकमिति धत्से खलु धियम् । इदं तद् दुःसाधाक्रमणपरमाखं स्मृतिभ्रुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् || २६५ || कामस्य चक्रं लोकेऽमसिद्धम् । यथा वाउपपरिसर गोदावर्याः परित्यजताध्वगाः सरणिपरो मार्गस्तावद्भवद्भिरिहेक्ष्यताम् । 10 15 20 क्रमानुष्ठानाभावो वा दुष्क्रमत्वं यथा काराविऊग खउरं गामउसे मज्जिऊण निमिऊण | रक्तं तिहिचारे जोअसिअं पुच्छिउं लग्गो ॥ ग्राम्यत्वं यथा 'स्वयिती 'ति निद्राति । ' स्वपिमि ' इति कामये || संशयहेतुत्वं संदिग्धत्वं यथा ' मा सर्यमिति ॥ ? निर्हेतु:, यथा ' गृहीतमिति । द्रोणाचार्येणामृतेऽप्यश्वत्थामनि 'हतोऽश्व- 25 मामा ' इति श्रुते सुतशोकात् शखं मुक्तं हतव सः । ततोऽश्वत्थामापि शस्त्रं मुरिदं पपाठ ।' यत ' इति ' तत ' इत्यत्रार्थे ॥ प्रसिद्धिविरुद्धं यथा ' इदं ते ' इति ॥ ' कमलातङ्क ' पद्मविच्छायतापादकं बदनं यस्याः ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy