SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ टीका का निर्माण किया। प्रस्तुत टीका के प्रारम्भ और अन्त के पद्यों में यह सब स्पष्टरूप से पद्यवर रूप में प्रति हा है। इन्होंने 'स्मृतिदर्पण' नामक धर्मशास्त्र ग्रन्थ और 'तरत्न' एवं उसकी 'दीपिका' टीका की रचनाएं की की थीं। १. अपना परिचय इस टीका के प्रारम्भ में इस प्रकार दिया है विषातकामः सुकृतं गरीयः, क्षमातलं स्वर्ग इवावतीर्णः । मालम्बनं सर्वविशेषणानां, जयत्यखण्डस्थितिरान्ध्रवेशः ॥ ५॥ फलमिव सुकृताना लोकषाच्या समग्रं, विगलितमिव ममो नाकलोकस्य खण्डम् । नगरमतिगरीयः सर्वसंसारसारस्त्रिभुवनगिरिनाम्ना तत्र विख्यातमास्ते ॥६॥ तत्रामवत् सकलशास्त्रविचारपात्रं, श्रीवत्सगोत्रसुरकाननपारिजातः।। अन्यविधातरवलम्बनमाप्तवाचा, रामेश्वरः कलिकलङ्ककथान्तरायः ॥ ७॥ प्रासीत प्रमाणपदवाक्यविचारशील:, साहित्यसूक्तिविसिनीकलराजहंसः । ब्रह्मामृतग्रहरणनाटितलोमवृत्तिस्तस्यात्मजो निपुरणधीनरसिंहमट्टः ॥ ८ ॥ तस्मादचिन्त्यमहिमा महनीयकोति: श्रीमल्लिनाथ इति मान्यगुरगो बभूव ।। यः सोमयागविधिना कलिखण्डनाभिरद्वैतसिद्धिमिव सत्ययुगं चकार ॥६॥ लक्ष्मोरिव मुराराते: पुरारातेरिवाम्बिका । तस्य धर्मवयूरासोन्नागम्मेति गुरणोज्ज्वला ।। १० ।। ज्येष्ठस्तदीयतनयो विनयोदितश्रीनारायणोऽभवदशेषनरेन्द्रमान्यः ।। वाग्देवताकमलयोरपि यस्य गात्रे सीमाविवादकलहो न कदापि शान्तः ॥ ११ ॥ विरिञ्चेः पर्यायो भुवि सदवतारः फरिणपतेस्त्रिदोषो दोषारणा सकलगुणमारिणक्यजलषिः । अवाचां प्राचां वा सकलविदुषां मौलिकुसुम, कनीयांस्तत्सूनुर्जयति नयशाली नरहरिः ॥ १२ ॥ सवसुग्रहहस्तेन (१२६८) ब्रह्मणा समलङ कृते । काले नरहरेजन्म कस्य नासीन्मनोरमः ॥ १३ ॥ तत्काले सह मङ्गलेन गुरुणा मित्रेण लेभे वणिगराशिस्तु प्रमदाश्रयेण समभूदुच्च: सकाव्यो बुधः । सस्केतुः शुभहेतवे द्विजपतिर्जातः कुलोरागतो, मैत्रः शान्तिमयं दधार कलशं जन्मोत्सवाडम्बरे ॥ १४॥ .. विचार्य सर्व सुखमेव दुःखं, सुधामये ब्रह्मणि लोलुपस्य । संन्यस्यतस्तस्य बभूव सार्था, "सरस्वतीतीर्थ' इति प्रसिद्धिः ॥ १५ ॥ तर्के कर्कशकेलिना बलवतां वेदान्तविधारसे, मोमांसागुणमांसलेन परितः सांख्येऽप्यसङ्ख्योक्तिना। साहित्यामृतसागरेण फणिनो व्याख्यासु विद्यावता, काश्यां तेन महाशयेन किमपि ब्रह्मामृतं पीयते ॥ १६॥ काश्यां सरस्वतीतीर्थयतिना तेन रच्यते । टोका काव्यप्रकाशस्य बालचित्तानुरञ्जनी ॥ १७ ॥ इसी प्रकार टीका के अन्त में लिखा है कि पञ्च क्लेशानजषुर्जगति सुकृतिना दुश्चर्ये तपोभियेषां चेतो रविन्दे स किल पुरहरो वासमङ्गीचकार ।
SR No.034217
Book TitleKavya Prakash Dwitya Trutiya Ullas
Original Sutra AuthorN/A
AuthorYashovijay
PublisherYashobharti Jain Prakashan Samiti
Publication Year1976
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy