SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ (३४०) योगचिन्तामणि:-मा०टी० । विचार्य पूर्वशास्त्राणि हर्षकीासूरिभिः । किंचिदुद्धृतमस्माभिः रहस्यं वैद्यकार्णवात् । आत्रेयकश्वरकवाग्भटसुश्रुताश्विहारीतवृन्दकलिकाभृगुभेडपूर्वाः । येमीनिदानयुतकर्मविपाकमुख्यास्तेषांमतंसमनुसृत्यमयाकृतोयम् ॥ ३॥ यथा जनानामिह वाछितार्थाश्चिन्तामणिः पूरयितुं समर्थः। तथैव सद्भेषजभूरियोग़ाञ्छ्रीयोगचिन्तामणिरापिपर्ति ॥४॥ यथा योगप्रदीपोऽस्ति पूर्वयोगशतं यथा। तथैवायं विजयतां योगचिन्तामणिश्चिरम् ॥५॥ नागपुरीययतिवरश्रीहर्षर्कोतिसंकलिते। वैद्यकसारोद्धारे कर्मविपाकाधिकारोऽयम् ॥ श्रीहर्षकीर्तिनिर्मित यह योगचिन्तामणिनामक ग्रन्थ जैसे चिन्तामणिनामकरन सब जनोंकी कामनाको पूर्ति करता है तैसेही वैद्य लोगोंकी अभिलाषाकी पूर्ति करनेवाला है. इसमें आत्रेय भेड आदि पूर्वाचार्योंका मत संगृहीत है. । इति श्रीदत्तरामचौवेकृतमाथुरीमंजूषाभाषाटीकाया कर्मविपाकप्रकरणम् ॥ समाप्तश्चाऽयं ग्रन्थः। पुस्तक मिलनेका ठिकानागङ्गाविष्णु श्रीकृष्णदास, । खेमराज श्रीकृष्णदास, “लक्ष्मीवेंकटेश्वर" स्टीम्-प्रेस, “ श्रीवेंकटेश्वर "टीम प्रेस, कल्याण-बंबई. । खेतवाडी-बंबई. Aho! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy