________________
सप्तमः]
भाषाटीकासहितः। (२७१) -साधन कर और दृढ पुट दे तांबेके पात्रमें पकावे । जब ठंढा होजाय तब इसको पीस रक्खे । इस मृत्युंजय नाम रसको बलाबल देखकर दो गुंजा मिश्रीमें देवे तो बहुत दोषोंकरके संयुक्त उग्र दोषोंको दूर करे मृत्युको जीते ॥ १-७॥
अथ आसवः।
द्राक्षासवः । द्राक्षायाश्च पलशतं सितायास्तच्चतुर्गुणम् । कर्क न्धुमूलं तस्यादै मूलाई पुष्पधातकी ॥१॥ क्रमुकं च लवङ्गं च जातीपुष्पं फलानि च । चातुर्जातं त्रिकटुकं मस्तकी करहाटकम् ॥२॥ आकल्लकरसं कुष्ठं पलानि दश चाहरेत् । एभ्यश्चतुर्गुणं तोयं भाण्डे चैव विनिक्षिपेत् ॥३॥ स्थापयेद्भूमिमध्ये तु चतुर्दशदिनानि च । ततो जातरसं शुद्धं क्षिपेत् कच्छपयंत्रके ॥४॥ मुद्रयित्वा च तस्याधो वह्नि प्रज्वालयेत्सुधीः। तस्यान्त प्लावितं सीधुं गृह्णीयात्सर्वमेव तत् ॥५॥ पुनरेव च तसीधुं क्षिपेत्कच्छपयंत्रके । धराधो निक्षिपेत्तस्य मृगनाभिं सकुंकुमम् ॥ ६॥ एतत्सिद्धं क्षिपेद्धीमान्काचभांडे निधापयेत् । त्रिदिनेषु व्यतीतेषु तत्पेयं पलसंख्यया ॥ ७ ॥ मध्याह्ने द्विपलं ग्राह्यं संध्याकाले चतुःपलम् । गरिष्टं निन्धमाहारं भक्षयेदस्य सेवकः ॥ ८॥ वीर्या.
Aho! Shrutgyanam