SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सप्तमः] भाषाटीकासहितः। (२७१) -साधन कर और दृढ पुट दे तांबेके पात्रमें पकावे । जब ठंढा होजाय तब इसको पीस रक्खे । इस मृत्युंजय नाम रसको बलाबल देखकर दो गुंजा मिश्रीमें देवे तो बहुत दोषोंकरके संयुक्त उग्र दोषोंको दूर करे मृत्युको जीते ॥ १-७॥ अथ आसवः। द्राक्षासवः । द्राक्षायाश्च पलशतं सितायास्तच्चतुर्गुणम् । कर्क न्धुमूलं तस्यादै मूलाई पुष्पधातकी ॥१॥ क्रमुकं च लवङ्गं च जातीपुष्पं फलानि च । चातुर्जातं त्रिकटुकं मस्तकी करहाटकम् ॥२॥ आकल्लकरसं कुष्ठं पलानि दश चाहरेत् । एभ्यश्चतुर्गुणं तोयं भाण्डे चैव विनिक्षिपेत् ॥३॥ स्थापयेद्भूमिमध्ये तु चतुर्दशदिनानि च । ततो जातरसं शुद्धं क्षिपेत् कच्छपयंत्रके ॥४॥ मुद्रयित्वा च तस्याधो वह्नि प्रज्वालयेत्सुधीः। तस्यान्त प्लावितं सीधुं गृह्णीयात्सर्वमेव तत् ॥५॥ पुनरेव च तसीधुं क्षिपेत्कच्छपयंत्रके । धराधो निक्षिपेत्तस्य मृगनाभिं सकुंकुमम् ॥ ६॥ एतत्सिद्धं क्षिपेद्धीमान्काचभांडे निधापयेत् । त्रिदिनेषु व्यतीतेषु तत्पेयं पलसंख्यया ॥ ७ ॥ मध्याह्ने द्विपलं ग्राह्यं संध्याकाले चतुःपलम् । गरिष्टं निन्धमाहारं भक्षयेदस्य सेवकः ॥ ८॥ वीर्या. Aho! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy