SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०३ विभक्त्यर्थनिर्णये। रकाणामन्ययो न तु धात्वर्थे धात्वर्थस्यापि कारकतया भावनायामेवान्वयात् कारकाणां पगर्थतया परस्परमन्वयायोगात् गुणानां च परार्थत्वादसम्बन्धः समत्वादित्युक्तत्वात्कारकं तु कर्मत्वकट त्वादिकमखण्डपदार्थ: अत एवाध्वयं यजमानयोः संयमनभावनाकर्म वं दम्पन्योराधानभावनाकर्ट त्वं च व्यासक्तमित्युपपद्यत इति भाडाः । नन्वाखघातस्य फलव्यापारोभयवाचित्वाभावादाखातार्थ भावनायां सकर्मकत्वमनुपपन्नमिति कथं तव कर्मकारकान्वय इति चेन्न । यतो विवरणेनाखातस्य फलव्यापारोभयवाचित्वमवधार्यते पचंतीत्यत्र पाकं करोत्युत्पादयति जनयति वेति उत्पत्यनुकूलव्यापारार्थ केन करोत्यादिना तिको विवरणनाखवातस्योत्यत्यनुकूलव्यापारवाचित्वावगमात् उत्पत्यनुकूलव्यापार एव भावनाशब्दार्थ : तत्रानुकूलत्वं सम्बन्धविधया तिजन्यबोध भासते उत्पत्तिव्यापारौ तिङोऽर्थ : एकपदोपात्तयोरपि धात्वर्थयोः फलव्यापारयोरिव तिर्थ वोरप्युत्पत्तिव्यापारयोः परस्पराम्बयो निराबाध एव तत्र तिर्थ भावनाफलोत्पत्यन्वितं कर्म विधा क्वचिदात्त्रय: कचित्प्रातिपदिकार्थः धात्वर्थो यथा पचतोत्यादौ तिर्थ भावनाफलोत्पत्तावाधाराव्यभावसंसर्गेण धात्वर्थः पाकादिरग्वेति अत एव पचती स्य पाकं करोतीतिविवरणे पाकपदाल्क मानवादिका द्वितीया । प्रातिपदिकार्थो यथा ओदनं पचतौत्यादी हितीयार्थ ओदनान्वितमाधेयत्वं तिङ भावना फलोत्पत्तावन्वेति ओदनार्थी पचतीत्यादावोदनस्याधेयत्व Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy