SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ (५०) वसंतराजशाकुने चतुथों वर्गः। संध्याद्वये शस्त्रभयं प्रदीप्तावाताद्भयं मेघनिनादयुक्ताः ॥ उपक्रमे वारिधरागमस्य दीप्ता जलात्संजनयंति भीतिम् ॥ ॥ ३३ ॥ वधः कपाले मरणं चितायां शुष्केऽशुभं कंटकिते कलिश्च ।। दुःखं भवेद्भस्मनि चाप्रसिद्धिः सारेतराश्मस्थितिभिः प्रदीप्तैः॥ ३४॥ ॥ टीका ॥ दिशि प्रदीप्ते शकुने जाते संतापशोको स्यातामित्यर्थः ॥ ३२ ॥ संध्येति ॥ संध्याये प्रदीप्ताः शकुनाः शस्त्रभयं जनयंति वदति तत्रायं विशेषः संध्यायां पश्चिमायां दिशि समुद्भताः शचनाः शस्त्रभयं कुर्युःन तु पूर्वदिशि समुद्भूता इति तदुक्तमन्य "पश्चिममूले दीप्ताः पश्चिमसंध्यासमुत्थिताः शनाः॥शास्त्रानिबौरभूपप्रभृतिभयोत्पादकाः सद्यः॥"इति॥प्राच्यां तु संध्यायां समुद्भवाः शकुनास्तु दुष्टवार्तायै भवंति तदुक्तमन्यत्रा "प्राव्ये मले दीप्ताञ्छकुनानाकस्मिकान समाकर्ण्यांबूयान्न ममैते हिमत्तो महतस्तु वार्तायैभवति॥इति ॥ मेघनिनादयुना दीप्ता वालाद्यं जनयंति। वारिधरागमस्योपक्रो वर्षाकाले मेघनिनादीप्ताः जलादीति संजनयंति॥३३॥ वध इति ॥ कपाले वधो भवति । चितायां मरणम् । शुष्केशुभम् । कंटकिते कटकोपगते दुमे कलिः स्यात् । अस्मनि दुःखं भवेत् । अप्रसिद्धिः अकीतिर्भवेत् । कैः सारेतराश्मस्थितिमा प्रदीप्तैरिति सारादितरद्यदश्म प्रस्तरस्तत्र स्थितैदीप्तःशनैरित्य ॥ भाषा॥ संध्येति ॥ पश्चिम दिशामें प्रदीप्त शकुन होय तो शस्त्रभय और पश्चिमकी मूलमें प्रदीप्त दिशा होय और पश्चिमदिशामें शकुन प्रदीप्त होय तो शस्त्र, अग्नि, चोर, राजा इनकं आदिले भयके करनेवारे तत्काल होय हैं, और पूर्वदिशामें उत्पन्नहुये शकुन दुष्टवार्तानकू प्रकट कर है और पूर्वदिशाकी मूलमैं दीप्त हुये शकुन तिने अकस्मात् सुनकरके ये शकुन मेरे हैं ऐसे न कहैं, और मेघनादकरके रहित होय, दीप्ता दिशा होय तो वातते भय प्रगट करैहै और वर्षा कालमें मेघनादकर युक्त होय और दीप्ता होय तो जलते भीति प्रगट करहै ॥ ३३ ॥ वध इति ॥ कपाल जो दीखजाय शकुनमें तो वध होय, और चिता दीखे तो मरण होय, और शुष्क पदार्थ दाखै तो अशुभ होय, और कांटनको वृक्ष मिले तो कलह होय, और भस्म मिले तो दुःख होय, और पाषाणकी पटियापै बैठे हुये, वा Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy