SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ मिश्रितप्रकरणम् ४. ( ३७) भवेदिडायां परिपूरितायां सर्वोपि वामः शकुनः प्रशस्तः ॥ स्यात्पिगलायां परिपूरितायां सर्वोऽपसव्यःशकुनः प्रशस्तः॥ ॥५॥जात विरुद्धे शकुनेऽध्वनीनो व्यावृत्य कृत्वा करपादशौचम् ॥ आचम्य च क्षीरतरोरधस्तात्तिष्ठन्प्रपश्येच्छकुनांतराणि ॥६॥ ॥ टीका ॥ शकुने जाते योत्र फलस्य भेदः जनानामालोक्यते लक्षणो विशेषःप्राणसंचारकृत इति नासाग्रहन्नाभिषु वर्तमानो वायुः प्राणस्तस्य संचारः इडापिंगलयोः परिभ्रमणं तेन कृतो जनितस्तत्तस्मात्कारणात्माणगत्या शकुनो गवेष्यः विलोकनीयः। प्राणवायोर्गतिर्गमनं तया । रिक्तपूर्णनाडिकानुसारेण शकुनस्य फलं विचार्यमित्यर्थः ॥ ॥४॥ भवेदिति इडायां चंदनाड्यां परिपूरितायां वहमानायां वामः वामभा- । गायवर्ती सर्वोपि शकुनः प्रशस्तो भवेत् पिंगलायां सूर्यनाडयां परिपूरितायामपसव्यः दक्षिणभागायवर्ती सर्वः प्रशस्तः। "रिक्तायां तुच्छफलः। पूर्णायां विरुद्धोपिनिष्फलारिक्तायामनभीष्टमहते त्वनाय" इति ग्रंथांतरादवसेयम्॥५॥जात इति।। अध्वनीनः पाथः पुनःशकुनांतराणि प्रपश्येत्। किं कृत्वा व्यावृत्य पश्चादागत्य कस्मिन् सति विरुद्ध शकुने जाते सति । पुनः किं कृत्वा करपादशौचं करपादयोः हस्तचरणयोःक्षालनं कृत्वा पुनः किं कृत्वा आचम्य आचमनं जलस्य विधाय किं कुर्वन् ॥ भाषा॥ समान हुयो तो यामें फलको भेद देखनो चाहिये कैसे इडा पिंगलाको बहनोकि इडा चलै है कि पिंगलाचले है वा खाली है कि पूर्ण है ऐसे नाडीके अनुसारकरके फलको विचार करनो योग्य है ॥ ४ ॥ भवेदिति ॥ इडा जो चंद्रनाडी पूर्ण बहरही होय तो वामभागमें जितने शकुन होय ते सबही शकुन शुभ जानने और पिंगला जो सूर्यनाडी पूर्ण वहरही होय तो दक्षिणभागके संपूर्ण शकुन शुभ जानने और जो दोनों नाडी खाली होय तो तुच्छ फल जाननो और जो दोनोंही नाडी बहरही होंय तोभी निष्फल जाननो ॥ ५ ॥ ॥ जात इति ॥ मार्गको चलवेवारो मनुष्य है जो कोई शकुन देखै और वो शकुन विरुद्ध होय तो पीछो बगद करके हाथपाँव धोयकरके फिर जलसूं आचमन करके Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy