SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) वसंतराजशाकुने - चतुर्थी वर्गः । साथै प्रधानं शिविरे नरेशं स्वमात्मकार्ये नगरे च देवम् ॥ विद्यावयोजात्यधिकांश्च साम्ये निर्दिश्य पश्येच्छकुनान्यभिज्ञः ॥ २ ॥ एकत्र सार्थे व्रजतां बहूनां यो यादृशं पश्यति दैवयोगात् ॥ श्यामादिकानां शकुनं स तादृक्फलं नरो विंदति निर्विकल्पम् ॥ ३ ॥ तुल्येपि जाते. शकुने नराणामालोक्यते योऽत्र फलस्य भेदः ॥ स प्राणसंचारकृतो विशेपस्तत्प्राणगत्या शकुनो गवेष्यः ॥ ४ ॥ ॥ टीका ॥ सार्थ इति ॥ अभिज्ञः पंडितः साथै जनसमूहे प्रधानं मुख्यजनं निर्दिश्य उद्दिश्य शकुनानि पश्यत् शिबिरे स्कंधावारस्थितौ नरेशमाश्रित्य तानि शकुनानि पश्येदिति सर्वत्रान्वयः । “वरूथिनी चमूश्चकं स्कंधावारोऽस्य तु स्थितिः। शिविरम् । " इति हैमः ॥ आत्मकार्ये स्वनगरे च देवं तन्नायकमुद्दिश्य साम्ये तुल्यत्वे च विद्यावखोजात्यधिकानिति विद्या शास्त्राभ्यासः । वयः बाल्यकौमारादि । जातिः क्षत्रियादिः एताभिः येप्यधिकास्तानुद्दिश्य पश्येदित्यर्थः ॥ २ ॥ एकत्रेति एकस्मिन् सार्थे बहूनां व्रजतां दैवयोगात् शुभाशुभदृष्टयोगात् यः यादृशं श्यामादिकानां शकुनं पश्यति नरस्तादृक्फलं विन्दति प्राप्नोति । निर्विकल्पमिति निर्गतो विकल्पः संशयः संशयलक्षणो यत्र तत्तथा निश्चयेनेत्यर्थः ॥ ३ ॥ तुल्येपीति ॥ तुल्येपि सदृशेपि ॥ भाषा ॥ कारी होय अर्थात् शास्त्रको प्रवर्तन करनेवालो होय ॥ १ ॥ सार्थ इति ॥ शकुनका जानवेवारो विवेकी सार्थ जो यात्रीनको समूह तामें मुख्य प्रधानहोय ताको उद्देश्य करके शकुनकूं देखे, और शिविर जो राजसेनादिक तिनमें राजाको उद्देश्य करके शकुन देखे, और अपनो ही शकुन होय तामें अपनोही उद्देश्य करके शकुन करै, और नगरमें जो नगरको नायक होय ताको उद्देश्य करके शकुनदेखे, साम्य कहिये समान होय तो उनमें जो शामें अधिक होय अवस्था में अधिक होय जातिनें अधिक होय ताको उद्देश्य करके शकुनदेखे ॥ २ ॥ एकत्रेति ॥ एक सार्थक जो यात्रीनको समूह तामें बहुतसे आदमी गमन के करवेवारे उनमें दैवयोगसूं जो जैसो श्यामादिकनको शकुन देखे षोही मनुष्य निःसंदेह निश्चय करते सोही फल प्राप्त होय ॥ ३ ॥ तुल्येपीति । और जो शकुन सब समूहक Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy