SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ (१२) . वसंतराजशाकुने-प्रथमो वर्गः। पौरुषेण हृदयेप्सितां गतिं प्राप्नुवंति पुरुषाः सुमेधसः॥ यांति देवशरणाः क्षयं यथा पादपा ज्वलति दावपावके ॥ ॥ २० ॥ दैवमेव यदि कारणं भवेत्रीतिशास्त्रमुपयुज्यते कथम् ॥ यद्लेन सुधियो महोद्यमाः पालयति जगती जनाधिपाः॥२१॥ । टीका ॥ त्यर्थः। दूरतस्त्यजति परिहरतीत्यर्थः । कीदृशो देवशरण इंति दैवं भाग्यं तदेव शरणं यस्यस तथा किमुद्यमेन भाग्यादेव समीहितार्थसिद्धिर्यथा।"समुद्रमथनाल्लेभे हरिलक्ष्मी हरो विषम्' इति जनानां पुरः प्रतिपादयन्नित्यर्थः। तेन कारणेन तत्पौरुषं दैवतोप्यधिकं स्फुरति । यतो देवशरणोपि मानवः प्रयत्नेनैतान्दूरीकरोत्यतो मानवः दैवादपि बलवानित्यर्थः॥ १९ ॥ पौरुषेणेति ॥ यथा दैवशरणाः पादपा दावपावके वनोद्भववह्नौ ज्वलति दीप्यमाने क्षयं योति तथा पौरुषेण नियोगेन सुमेधसः पुरुषास्तत्र क्षयं न याति किं तु पौरुषेण पराक्रमेण मनोभीष्टां हृदयेप्सितां गति प्राप्नुवंतीत्यर्थः देवशरणाः दैवमेव शरणं परित्राणं येषां ते तथाविधाः पुरुषाः क्षयं यांति।अतः दैवादुद्यम एव बलवानित्यर्थः ॥२०॥ देवमिति ॥ यदि दैवमेव कारणं नियामकं भवेत् अत्रान्ययोगव्यवच्छेदपर एवशब्दः। तदा नीतिशास्त्रं ॥भाषा। ण जाके उद्यमकरके कहा होय है भाग्य ते ही वांछित सिद्धि होयह ऐसो मनुष्य, सर्प, अग्नि, विषकंटकादि भयके उत्पादन करवेवारे औरभी तिने दूरतेही त्याग करे, और जैसे समुद्रमथनमेंते हार भगवान् लक्ष्मीप्राप्त होते हुये और शिवजी विषप्राप्त होते हुये ता कारणतें वो पुरुषार्थ दैवते भी अधिक वर्ते है याते जो भाग्यके ऊपर है सोभी यत्न करके ही सादिकनकू दूर कर है, यातें दैवते भी पुरुषार्थ बलवान् है ॥ १९॥ पौरुषेणेति ॥ जैसे दैव है शरण जिनके ऐसे जे वृक्ष ते वनकी अग्नि प्रज्वलित होय तब भस्म होय जातेहैं, तैसे सुंदरहै बुद्धि जिनकी ऐसे पुरुषार्थ करके नाशकू नहीं प्राप्त होय हैं, किंतु पराक्रम करके हृदयमें वांछित जो गति ताय प्राप्त होय है, यासं दैवते उद्यमही बलवान् है. ॥ २० ॥ देवमिति ॥ जो दैवही कारण होय, तो नीतिशास्त्र कैसे प्रवर्त होय रह्यो है Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy