SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ (५२०) वसंतराजशाकुने-विंशतितमो वर्गः। धौ सिद्धिप्रसिद्धयावहं प्राग्जन्मार्जितकर्मपाकपिशुनं प्रोक्तं महाशाकुनम् ॥ १४॥ इति श्रीमत्पदवाक्यप्रमाणपारावारीणश्रीवसंतराजविरचिते शकुनशास्त्रे शास्त्रप्रशस्तिकथनं नाम विंशः सर्गः ॥२०॥ ॥राधापतिः प्रीयताम् ॥ ॥ टीका ॥ यदर्जितं शुभाशुभं कर्म तस्य यः पाकः सुखदुःखानुभवः तस्य पिशुनं मूचकं स्तोकैः एव दिनर्मम सुखं दुःखं भविष्यतीति शकुनाज्ज्ञानं स्यादित्यर्थः ॥ १४॥ वसंतराजशाकुने समस्तसत्यकौतुके । सदागमार्थशोभनैः कृतं प्रभावकीर्तनम् ॥ ॥१॥ पूर्वव्याख्यातविशेषणविशिष्टे वसंतराजशाकुने ग्रंथस्य प्रभावकीर्तनं कृतमिति विशतितमो वर्गः ॥२०॥ इति श्रीपादशाहश्रीअकब्बरजलालुद्दीनसूर्यसहस्रनामाध्यापक श्रीशत्रुजयतीर्थकरमोचनाद्यनेकसुकृतविधायाकमहोपाध्यायश्रीभानुचंद्रगाणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरजलालुद्दीनप्रदत्तषुशुहमापराभिधानमहोपाध्यायश्रीसिद्धिचंद्रगणिना विचार्य शोधितायां वसंतराजटीकायां विंशतितमो वर्गः ॥ २० ॥ समाप्तोऽयं ग्रंथः ॥ श्रीर्जयतु ॥ ॥ भाषा॥ और लक्ष्मीको देबेवारो कल्याणको करवेवारो यात्रा मन्त्र रसायन औषध रोगकू दूर करवालो. द्रव्य इनकी बिधिमें सिद्धिको करवेवालो जो उत्तम शकुन देखकर प्रारंभ करे तो अवश्य सिद्धि होया पूर्व जन्ममें जो संचय कियो शुभ अशुभ कर्मको फल सुखदुःखको भोगनो ताको सूचन करवेवालो ऐसो महाशाकुनमें श्रेष्ठ शकुनशास्त्र सो मैंने कह्यो है ॥ १४ ॥ इति श्रीवसंतराजभाषाव्याख्यायां दध्याख्यकुलोत्पन्नजटाशंकरात्मजश्रीधरकतायां मनोरंजिन्यभिधायां शास्त्रप्रभाववर्णनं नाम विंशतितमो वर्गः ॥ २० ॥ पुस्तक मिलनेका ठिकाना खेमराज श्रीकृष्णदास "श्रीवेङ्कटेश्वर" स्टीम प्रेस-मुम्बई.
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy