SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ शास्त्रप्रभाववर्णनन् । (५१९ ) प्रतिष्ठिते तिष्ठति लिप्सतेऽर्थ संगच्छते गच्छति युद्धयते च ॥ इत्यादि यद्यच्छकुनेन कुर्यात्ततस्ततो न स्खलति स्वकार्यात्१३ उत्साहाध्यवसायधैर्यजनकं राज्याप्तिसंसूचकं युद्धद्यूतविवाददिव्यजयदं लक्ष्मीप्रदं क्षेमदम् ॥ यात्रामन्त्ररसायनौषधवि . ॥टीका ॥ प्रतिष्ठिते इति ॥ यः पुमान्प्रतिष्ठिते स्थिरतां प्राप्ते शकुनै तिष्ठति तथा सस्पृहे शकुने अर्थ लिप्सते । तथा संगच्छते गमनायोद्यते शकुने गच्छति इतस्ततः प्रयाति । तथा युद्धोद्यते शकुने युद्ध्यते युद्धं करोति इत्यादि पूर्वोक्तं यद्यवस्तु शकुनेन समं कुर्यात्स पुमांस्ततस्ततः स्वकार्यान्न स्खलति न भ्रंशं प्रामोतीत्यर्थः ॥ १३ ॥ उत्साहेति ॥ मया महाशाकुने प्रकृष्टशकुनशास्त्रं प्रोक्तं कीदृशमुत्साहाध्यवसायधैर्यजनकं शुभशकुनावलोकनेन मनसः उत्साहःप्रमोदोभवति। ततःधैर्यस्यादित्यर्थः। पुनः कीदृशं राज्याप्तिसंसूचकं तथाविधशकुनावलोकनेन दरिद्रोपद्रुतस्यापि राज्यप्राप्तिः संसूच्यते । पुनः किविशिष्टम् युद्धद्यूतविवाददिव्यजयदं युद्धं संपरायःद्यूतं दुरोदरं विवादः परस्परं वाग्व्यापारः दिव्यममितप्तधृतादौ . हस्तप्रक्षेपादिकमेतेषां द्वंद्वः। एतेषु स्थानेषु जयदं जयप्रदम् । यद्वा दिव्यजयदमद्धतजयप्रदमित्यर्थः । पुनः कीदृशं लक्ष्मीप्रदं द्रव्यप्रदम् । पुनःकिविशिष्टंक्षेमदंकल्याणप्रदंशकुनानुयायि. नां सर्वदा कल्याणकारकम् । पुनः कीदृशं यात्रामन्त्ररसायनौषधविधौ सिद्धिप्रदं तत्र यात्रा अन्यत्र जनपदादौ गमनं मन्त्री रहस्यालोचःअथवा मन्त्री देवताराधनाक्षरात्मक प्रसिद्धः रसायनं पारदक्रिया औषधमामयोपशमकद्रव्यमेतेषां वंद्वः। तेषा विधिविधानं तस्मिन्सिद्धिप्रदं कार्यनिष्पत्तिहेतुः सिद्धिदायकं सच्छकुनैरेतेषां प्रारंभे अवश्यं सिद्धिः स्यात् । पुनर्विशिनष्टि प्राग्जन्मार्जितकर्मपाकपिशुनं पूर्वजन्मनि ॥ भाषा ॥ प्रतिष्ठिते इति ॥ जो पुरुष स्थिरभावकू प्राप्त होय शकुन स्थित होय, वांछासहित शकुन होय, गममके लिये उद्युक्त होय रह्यो होय, युद्धके लिये उद्युक्त होय, वा युद्ध करै इनकं आदिले जोजो वस्तु कार्य शकुनसूही करे तो वो पुरुष ता ता कार्यते भ्रष्ट नहीं होय ॥ १३ ॥ उत्साहति ॥ चित्त• उत्साह प्रमोद धैर्य इनकू प्रगट करवेवालो राज्यकी प्राप्तिकी सूचनका करै शकुनके देखवे करके दरिद्री होय वाकू राज्यकी प्राप्तिको कहवेवारो, और युद्ध, जुआ, विबाद, दिव्यकर्म इन स्थाननमें जयको देवेवारो. अथवा अद्भुत जय देवै. Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy