SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ (४७६) वसंतराजशाकुने-अष्टादशो वर्गः। सवह्नयलातं मरणाय यातुर्वल्लीवरत्रादि च बंधनाय॥घाताय निर्वाणमलातमाहुरालोकितं मंडलवत्रसंस्थम् ॥ १८२ ॥ मानवावयवपूरिताननो वीक्षितो भवति भूमिलाभदः॥ स्वांगपुच्छरसनाप्रचालनान्मण्डलो विपुलभूतिदः सदा॥१८३॥ अत्यंतकंडूतिपरो नराणां विरोधकारी शुनकः सदैव ॥ स्यादूर्द्धपादः स पुनः शयानः सिद्धिप्रदः कार्यविधौ प्रदुष्टे ॥ १८४ ॥ ॥ टीका ॥ प्रतीतम् । एतेषामितरेतरबंदः।अंगारभस्मेंधनकर्पराणि चैतेषां दवावके समादाय यातुः दृग्गोचरो यदि श्वा याति तदा भूरिभयावहः भूरिभयजनको भवति१८१॥ सवहीति ॥ सवयलातं वह्निः अमिस्तेन सहितमलातमुल्मुकं मंडलवक्रसंस्थम आलोकितं गंतुःमरणाय वल्लीवरत्रादिच वल्ली व्रततिः वरत्रादि रज्वादिकं मंडल. वक्रसंस्थमवलोकितं गंतुः बंधनाय निर्वाणमलातं मंडलवक्रसंस्थमालोकितं गंतुः घाताय पंडिता आहुरिति प्रत्येकं संबंधः ॥ १८२॥ मानवेति ॥ मानवावयवपूरिताननः मानवा मनुष्यास्तेषामवयवाः हस्तपादादयस्तैःपूरितं भृतमाननंवदनं यस्य स तथोक्तःवीक्षितःश्वा भूमिलाभदो भवति।तथा स्वांगपुच्छरसनाप्रचालनात स्वांगं स्वशरीरं पुच्छं वालधिः रसना जिह्वा एतेषां इंद्वः तेषां प्रचालनान्मंडलः श्वानः सदा विपुलभूतिदो भवति । "भतिर्भस्मनि संपदि" इत्यमरः॥१८३॥अत्यंतेति ॥ अत्यंतकंडूतिपरःशुनकासदैव नराणां विरोधकरी स्यात् प्रदुष्टे कार्ये ऊर्द्धपादःशयानः ॥ भाषा॥ बहुत भय प्रगट करै ।। १८१ ॥ ॥सवहीति ॥ अग्निकरके सहित जलती लकडियां मुखमें जाके होय ऐसो श्वान दखैि तो गमन काकू मरणके अर्थ होय. और लता जेवडाकू आदिले जाके मुखमें होंय एसो श्वान दीखे तो गमन कर्ताकू बंधनके अर्थ जाननो. धुंआ विनाकी जलती लकडियां जाके मुखमें होंय वो श्वान दीखे तो विवेकी वाकू वातको करवेवालो कहैहैं ॥ १८२ ॥ मानवति ॥ मनुष्यनके हाथ पाँव इनकू आदिले जे अंग तिनकरके भरो हुयो जाको मुख वो श्वान दखै तो पृथ्वीको लाभ करै जो अपनो शरीर पूंछ जिह्वा इनकू चलावतो दीखे तो श्वान सदा संपदा देवै ॥ १८३ ॥ अत्यंतेति ॥ स्थत्यंत शरीरके खुजायवेमें तत्पर होय श्वान तो सदा मनुष्यनकू विरोध करे. दुष्ट कार्यमें Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy