SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ श्वचेष्टिते यात्राप्रकरणम् । ( ४७५ ) आदाय पत्र हरितं यदि वा दूर्वा नवां वा नवगोमयं वा ॥ प्रयाति यातुः पुरतस्तदानीं राजप्रसादं नियतं ब्रवीति ॥ ॥ १७८ ॥ स्थानांतरं बिभ्रदुपानहं चेत्प्रयाति तद्द्रव्यहरो यदा वा ॥ आस्ते पुरस्तात्सह याति नो वा ददात्युपान नस्तदार्थम् ॥ १७९ ॥ आर्द्रकी कसमुखः पुरतश्चेदृश्यते भवति तच्छुभदः श्वा॥ चर्म शुष्कमथ वास्थि विशुष्कं बिभ्रदेष मरणं विदधाति ॥ १८० ॥ केशास्थिवल्कोपलजीर्णवस्त्राण्यंगार भस्में धनकर्पूराणि ॥ वक्रे समादाय च याति यातुग्गोचरो भूरिभयावहः श्वा ॥ १८१ ॥ ॥ टीका ॥ न भागेन व्रजन्कौलेयकः तस्करभीतिहेतुर्भवति ॥ १७७ ॥ आदायेति ॥ यदि श्वा हरितं पत्रं नवां दूवा नवगोमयं वा आदाय प्रयातुः पुरतः प्रयाति तदानीं नियतं निश्वयेन राजप्रसादं ब्रवीति ॥ १७८ ॥ स्थानांतरमिति ॥ चेच्छ्वा उपानहं पादत्राणं विभ्रत्स्थानांतरं प्रयाति तदा द्रव्यहरः स्यात् । यदा तु उपानद्वदनः पुर स्तादास्ते तिष्ठति अथवा सह साकं नो याति तदाऽर्थं ददाति ॥ १७९॥ आर्द्रेति ॥ आर्द्रकीकसमुखः आर्द्र सद्यस्कं कीकसं अस्थि मुखे यस्य सः श्वा पुरतः अग्रतश्चेहश्यते तदा शुभदो भवति । शुष्कं चर्म अथवा विशुष्कमस्थि विभ्रच्छ्वा पुरतश्चेदृश्यते तदा एष मरणं विदधाति ॥ १८० ॥ केशेति ॥ केशास्थिवल्कोपलजीर्णवस्त्राणि केशाः प्रतीताः अस्थि कीकसं वल्कं वल्कलं उपलः अश्मा जीर्णवस्त्रं ॥ भाषा ॥ तो श्वान चौरनको भय करे ॥ १७७ ॥ आदायेति ॥ जो खान हरो पत्र, नवीन दुर्वा, नवीन गोबर इने लेकरके गमन कर्त्ताके अगाडी आय जाय तो निश्वयकर राजाको अनुग्रह क है हैं ऐसो जाननो ॥ १७८ ॥ स्थानांतरमिति ॥ जो खान जूती - जोडा लेकरके और स्थानमें चलो जाय तो द्रव्यको हरण होय. जो जूती मुखमें लेकरके अगाडी आय ढो होय अथवा संग नहीं चले तो अर्थ देवे ॥ १७९ ॥ आद्वैति ॥ गीलो तत्कालको हुयो हाड जाके मुखमें होय ऐसो श्वान अगाडी दीखे तो शुभ देवे. सूखो चर्म अथवा ह लेकर श्वान अगाडी दीखे तो मरण करे ॥ १८० ॥ केशेति ॥ केश, हाड, वल्कल, पाषाण जीर्ण वस्त्र, अंगार, भस्म, इंधन ठीकरा ये मुखमें लेकरके गमन कर्त्ता की दृष्टिके अगाडी भावे तो Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy