SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ( ३९० ) वसंतराजशाकुने - चतुर्दशो वर्गः । शशाहिपल्लीकृतलासगोधाः प्रोल्लंघ्य यान्त्यः पदवीं नराणाम् ॥ कार्याणि सिद्धान्यपि नाशयंति श्रेष्ठं तु तत्कीर्त्तनमामनंति॥ ३३ ॥ क्षेत्रं व्रजन्पश्यति यः शशादींस्तस्यान्ननाशो नियतं प्रदिष्टः ॥ एते तु यस्योन्नतमारुहंतो दृग्गोचरेऽसौ लभतेऽतिदुःखम् ॥ ३४ ॥ यद्यन्यजीवाः शशकादिकेभ्यः क्षेत्रस्थिता दृष्टिपथं व्रजंति ॥ क्षेत्रं तदुप्तं परिपक्कसस्यं संपत्परीतं नियमेन भावि ॥ ३५ ॥ शशादयः शब्दविलोकनाभ्यां निघ्नंत्यवश्यं करणीयमर्थम् ॥ ऋक्षः सदृक्षः शशकादिकानां शशोऽपि शस्तो निशि वामशब्दः ॥ ३६ ॥ ॥ इति शशकादयः ॥ ॥ टीका ॥ ने सिंहादितुल्या मताः प्रतिपादिता इत्यर्थः ॥ ३२ ॥ शशाहीति ॥ शशः प्रतीतः अहिः सर्पः पल्ली गृहगोधा कृकलासः सरटः गोधा प्रतीता एताः पदवी मार्ग प्रोल्लंघ्य यान्त्यः नराणां सिद्धान्यपि कार्याणि नाशयति । ततस्तत्कीर्त्तनं बुधाः श्रेष्ठं श्रेयस्कर मामनंति कथयंति। तदुक्तमन्यत्र । “शशशरदभुजगगोधामार्जारैर्लवितेप थि न यायात्" इति ॥३३॥क्षेत्रमिति ॥ क्षेत्रं सस्योत्पत्तिस्थानं व्रजञ्छशादीन्पश्यति तस्यान्ननाशः नियतं निश्चयेन प्रदिष्टः कथितः । एते तु उन्नतं स्थलमारुहंतः यस्य ग्गोचरे भवंति असौ अतिदुःखं लभते ॥ ३४ ॥ यदीति ॥ यदि शशकादिकेभ्यः अन्यजीवाः क्षेत्रस्थिताः दृष्टिपथं व्रजंति तदा क्षेत्रं तदुप्तं परिपक्कसस्यं नियमेन संपत्प रीतं भावि ॥ ३५ ॥ शशादय इति ॥ शशादयः पूर्वोक्ताः शब्दविलोकनाभ्यामवश्यं ॥ भाषा ॥ शल्लक ये सब शकुनमें सिंहादिकनकी तुल्य हैं ॥ ३२ ॥ शशाहीति ॥ खगोंस, सर्प, पल्ली, किरकेटा, गोह ये मार्गकूं उल्लंघन करके चले जांय तौ मनुष्यनके कार्य सिद्ध हु विनाशकं प्राप्त होय जांय याते इनको नाम उच्चार श्रेष्ठ है मरुत्स्थलीमें कह्यो है, खर्गोस, किरकेंटा, सर्प, जाहग, बिल्ली ये मार्गकूं उल्लंघन कर जांय तो गमन नहीं करनो ॥ ३३ ॥ ॥ क्षेत्रमिति ॥ जो मनुष्य खतकूं जातो होय : इन शशादिकनकूं देखे तो अन्नको नारा निश्चय करे. जा ऊंचे स्थानपै चढते दीखै तो प्राणी दुःख भोगें ॥ ३४ ॥ यदीति ॥ जो पहले होयं नेत्रनसूं दीखे तो अन्न बोयौ खेत युक्त खेत होय ॥ ३५ ॥ शशादय इति ॥ Aho! Shrutgyanam कहे शशादिक इनते और जीव होय तो निश्चय पकेहुये अन्नकी खेतमें ठाढे संपदाकर
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy