SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ चतुष्पदानां प्रकरणम्। ( ३८९) अभ्याइते प्राक्तनपुण्यकोशे मृगेंद्रगुंजारवदुंदुभौ ये ॥प्रयान्ति तेऽभोऽधिमतीत्य नूनं विभीषणस्यापि पदं हरन्ति ॥३०॥ मृगाधिपद्वीपतरक्षुवन्यमार्जारभल्लूकशशप्लवंगाः ॥ व्याघ्रादयोऽस्मिन्नखिनः प्रदिष्टा बिलेशयास्तेष्वपि जंबुकाद्याः ॥ ॥३१॥ येलोमशीजंबुकपूतिकेशा गौधेरगोगोधाकृकलासकायाः ॥ खाविच्छृगालीशशशल्लकायाः सिंहादितुल्याः शकुने मतास्ते ॥३२॥ ॥ टीका ॥ धोधतानामग्रेसराः पुंसां: विजयाय अवश्यं भवति॥२९॥ अभ्याहत इति ॥ मृगेंद्रगुंजारवलक्षणे दुंदुभौ अभ्याहते वाद्यमाने सति कीदृशे प्राक्तनं यत्पुण्यं तस्य कोशो भांडागार तस्मिन्प्रचुरपुण्यवतामेव एतादृक्छकुनसामग्र्याः संभवाये नराः प्रयोति ते नूनं पयोधिमतीत्य विभीषणस्यापि पदं हरंति ॥ ३० ॥ मृगाधिपति ॥ मृगाधिपाः सिंहाः दीपिनःचित्रकाःतरक्षुः शशादनः वान्यमार्जारो वन्यविडाल: भल्लकःशृगालः शशोवनचरविशेषः प्लवंगः कपिः व्याघ्रादयश्च एतेऽस्मिञ्छास्त्रेनखिनः प्रदिष्टाः । तेष्वपि जंबुकाद्या विलेशयाः कथिताः ॥३१॥य इति ॥ या लोमशी लुंकडी जंबूकः शृगालः पूतिकेशा वनचरविशेषाः गौधेयः गोधायाः पुमानपत्यं गोधाप्रतीता कृकलासःसरटःकरकांटिआइति लोके प्रसिद्धःश्वाविदितिश्याह इति प्रसिद्धः शृगाली शिवा शशः प्रतीतः शल्लकःश्वावित्सदृशजंतुविशेषः त एते शकु ॥ भाषा॥ अवश्य विजयके अर्थ जाननो ॥ २९ ॥ अभ्याहत इति ॥ जो मनुष्य गमन करे वा समयमें मगेंद्रके ढोल नगाडे इनके शब्द होय तो निश्चयसमुद्रकू उलंघनकर लंकाको भी राज्य लैले. ये शकुन बहुत पुण्यवाननकू होंय हैं ॥ ३० ॥ मृगाधिप इति ॥ सिंहद्वीपि, नाम चित्रक, तरानाम कुक्कर, कोसी आकृति काली रेखा जाके मृग खर्गोसकू खाय है. और ग्रामको वा वनको बिलाव, शगाल, शश नाम खगोस वानर ये व्याघ्रकू आदि ले सब नखी है, और शृगालकू आदिले बिलेमें रहेहैं यातूं इनकू बिलेशय कहे है ॥ ३१ ॥ ॥ य इति ॥ लोमशी ये लूंकडी नामकर प्रसिद्ध है और शृगाल चमरी गौ गोहको पुत्र और गोह किरकेंटा श्वानकू अपने केशकरके बांधे श्याह नाम कर प्रसिद्ध शृगाली; शश, Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy