SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ चतुष्पदानां प्रकरणम् । ( ३८१) स्त्रीलाभदाः स्युः सुरताधिरूढा वधाय बंधाय च युध्यमानाः ॥ धुन्वति देहं श्रवणौ तथा ये निघ्नंति कार्याणि सदा खरास्ते ॥८॥रौति प्रवेशे यदि दक्षिणेन स्यादक्षता तत्करणीयसिद्धिः॥ तुल्यो बुधैरश्वतरः खरेण ज्ञेयस्तथा गौरखरोऽपि तुल्यः॥९॥ इति खरः॥ वामोऽनुलोमश्च रवः खुरेण शृंगेण चाग्रे खननं पृथिव्याः॥ प्रशस्यते दक्षिणतश्चचेष्टा तथा निशीथे निनदो वृषस्य॥१०॥ ॥ टीका ॥ यदि वा प्रवेशे पश्यति असौ पाथःमित्रकलत्रपुत्रैमिलति॥णास्त्रीति॥सुरताधिरूढाः स्त्रीलाभदाः स्युः। युद्ध्यमानाः वधाय बंधाय च भवति । तथा ये देहे श्रवणौ धुन्वन्ति कंपयंति ते खराः सदा कार्याणि निघ्नंति ॥ ८ ॥रौतीति ॥ प्रवेशे यदि दक्षिणेन खरो विरौति तदा करणीयसिद्धिःअक्षता स्यात्।।अश्वतरःखचर इति लोके प्रसिद्धः खरेण तुल्यो बुधैयः । तथा गौरखरोऽपि तत्तुल्यो ज्ञेयः ॥९॥ ॥ इति खरः॥ वाम इति।।वामः अनुलोमः दक्षिणः सुशब्दः तथा खुरेण शृंगेण च अग्रे पृथिव्याः खननं तथा दक्षिणतश्च चेष्टा प्रशस्यते तथा निशीथे मध्यरात्रौ वृषस्य बलीव ॥भाषा॥ दांत करके कंधाळू खुजाय रहे ऐसे गर्दभनकू देखै तो वो पुरुष मित्र स्त्री पुत्र इनकरके मिले ॥ ७॥ स्त्रीति ॥ जो गर्दभ संभोग करते होंय तो स्त्रीको लाभ करै. जो युद्ध करते होंय तो वध, बंधन करै, जो गर्भ देहंकू वा कानकू कंपायनान करै तो सदा कार्यकू नाश करे हैं ॥ ८॥ रौतीति ॥ जो खर प्रवेश समयमें जेमने भागमें शब्द करै तो कार्यको सिद्धि अखण्ड करै, जो अश्वतर है खिच्चर जाकू कहेंहैं सो और श्वेतखर सोभी खरको तुल्य जाननो ॥ ९॥ इति खरः ।। वाम इति ॥ वृषभको वाम अनुलोम दक्षिणके शब्द और खुरन करके सींग करके अगाडी पृथ्वीको खोदनो, और दक्षिण माऊंकी चेष्टा, और अर्धरात्रमें बैलको शब्द, ये Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy