SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ पिंगलारुते द्विसंयोगफलप्रकरणम् । ( ३.४१) एवं स्वराणामिह केवलानां फलं प्रदिष्टं वसुधादिजानाम् ॥ अथ द्वियोगेन विमिश्रितानां फलान्यमीषां क्रमतो वदामः ॥६१ ॥ स्यातां क्रमाद्भूमिजलध्वनी चेत्संपद्यते तत्सकलो ऽभिलाषः॥ तौ चेद्भवेतां विपरीतभूतौ भवेत्तदा स्थानधनोपघातः॥ ६२ ॥अनंतरं पार्थिवशब्दतश्चेत्स्यात्तेजसस्तद्भवतीष्टसिद्धिः॥ एतौ भवेतां विपरीतभावौ नाशाय कार्यस्य समीहितस्य ॥ ६३॥ शब्दौ धरामारुतजौ भवेतां क्रमेण लाभाय धनक्षयाय ॥व्यतिक्रमात्तौ भवतो यदा तु हानिस्तदा प्राक्पुरतोऽर्थलाभः॥ ६४॥ ॥ टीका ॥ एवमिति ॥ एवं पूर्वोक्तप्रकारेण वसुधादिजानां केवलानां स्वराणां फलं प्रदिष्टं अथामीषां द्वियोगेन विमिश्रितानां फलानि क्रमतो वय वदामः ॥ ६१ ॥ स्यातामिति ॥ क्रमाद्भमिजलध्वनी चेत्स्यातां तत्सकलाभिलाष: मनोरथः संपद्यते प्रामोति तौ चेद्विपरीतभूतौ भवेतां तदा स्थानधनोपघातः स्थानस्य धनस्य चोपघातः नाशः स्यात् ॥ ६२ ॥ अनंतरमिति ॥ पार्थिवशब्दतोऽनंतरं तैजस. श्वेत्स्यात्तदा इष्टसिद्धिभवति विपरीतभावादेतौ समीहितस्य कार्यस्य नाशाय स्याताम् ॥ ६३ ॥ शब्दाविति ॥ यदि धरामारुतजौ भूमिवायुजातौ शब्दो क्रमेण भवेतां तदा क्रमेण लाभाय धनक्षयाय भवतः। यदा तु व्यतिकमात्तौ भवतः तदा ॥ भाषा॥ एवमिति ॥ पूर्वप्रकारकरके पृथ्वीकू आदिलेकर जे केवलस्वर तिनकेफल कहे अब द्वियोगकरके मिलवां ये शब्द तिनके फल क्रमकरके हम कहैहैं ॥११॥ स्यातामिति ॥ जो भूमि जल ये दोनों शब्द होंय तो वा पुरुषकू संपूर्ण अभिलाषा प्राप्त होय, जो दोनों शब्द विपरीत होय तो स्थान धनको उपघातकरैं ॥ १२॥ अनंतरमिति ॥ पार्थिवशब्दके पीछे जो तैसज शब्द होय तो वाकू इष्टसिद्धि होय. और जो दोनों शब्द विपरीत होंय तो ये समाहित कार्यको नाश करै ॥ १३ ॥ शब्दाविति ॥ जो पृथ्वी मारुतशब्द ये दोनों होंय तो क्रमकरके लाभ करें. और धनको क्षय करें. जो विपरीत होंय तो पूर्व हानि करें पीछे Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy