SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते हंसादिकप्रकरणम् । ॥ इति गोवत्सकः ॥ लङ्का भवत्युच्चरवा प्रयातुः पुरः स्थिता वांछित साधयित्री ॥ यात्रा प्रवेशादिषु च प्रशस्ताः श्यामा यथा दक्षिणवामगेयम् ॥ ४९ ॥ देव नीलश्वटकः प्रदिष्टः शुभाय कालश्चलकोपि तद्वत् ॥ वामोऽथवा दक्षिणतो निनादः श्रेयः प्रदः स्यात्किल कोकिलायाः ॥ ५० ॥ ॥ इति लट्वादयः ॥ कपेक्षुकोऽभीष्टफलाय वामे पृष्ठे शुभो दक्षिणतश्च शस्तः ॥ श्रीकर्णशब्दः पथि दक्षिणेन क्षेमाय वामोऽर्थविनाशनाय ॥ ५१॥ ॥ टीका ॥ युद्धं दक्षिणतश्व हानिं करोति असौ दर्शननिस्वनाभ्यां क्रूरस्वरः सदैव कलिकद्भवति ॥ ४८ ॥ ( २४९ ) ॥ इति गोवत्सः ॥ ॥ लट्टेति ॥ प्रयातुः पुरः स्थिता लटा उच्चरवा वांछित साधयित्री भवति यथा - श्यामा यात्राप्रवेशादिषु दक्षिणवामगा प्रशस्ता तथेयमपि ॥ ४९ ॥ लङ्केति ॥ ल 'टेव नीलश्वटकः प्रदिष्टः कथितः मुनिभिरिति शेषः कालश्चटकोपि तद्वच्छुभाय 'भवति तथा कोकिलायाः निनादः वामः अथवा दक्षिणतः श्रेयःप्रदः स्यात् ॥ ५० ॥ ॥ इति लङ्कादयः ॥ ॥ कपेक्षुक इति ॥ वामः कपेक्षुकः पक्षिविशेषः अभीष्टफलाय स्यात् पष्ठे शुभः ॥ भाषा ॥ - तो सदा कलह करबेवारो होय ॥ ४८ ॥ ॥ इति गोवत्सकः ॥ || लद्वेति || उटा गमनकर्त्ता पुरुषके अगाडी स्थित होय ऊंचो शब्द करे तो वांछित अर्थकूं • साधन करै. जैसे श्यामा यात्रा प्रवेशादिकमें जेमनी बाई प्रसिद्ध है तैसेही ये प्रसिद्ध है ॥ ४९ ॥ लट्टेति ॥ मुनिनने लट्ठाको नीलचटक नाम कह्योहै. और कालाचटकभी ताकी सी नाई शुभ करे है. और कोकिलाको शब्द बांयो होय अथवा जेमनो होय तो कल्याणको ही करनेवा जाननेो ॥ ५० ॥ ॥ इति लङ्कादयः ॥ ॥ कपेक्षुक इति ॥ कपेक्षुकपक्षी बांयो होय तो अभीष्ट फल करे. पीठपीछे होय तो Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy