SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (१७८), वसंतराजशाकुने-सप्तमो वर्गः। यत्तत्र किंचिच्चरितं विधत्तः खगौ भवेत्तनपयोरवश्यम्।।सुबुद्धिनेत्यादिकमूहनीयं नातार्किकःशाकुनसंविदहः॥२४७॥युग्मम्॥अश्वमेषककलासलावका द्वंद्वयुद्धकुशला यतः सदा ॥ तत्कृतेऽपि विहगद्वयं ततः पूर्ववच्छकुनविद्विभावयेत्॥२४८॥ इति पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमम् ॥१०॥ गृही समस्ताश्रमिणांवरिष्ठश्चारित्रवत्या स भवेयुवत्या|तस्या विवाहाय पतेः परीक्षामाचक्ष्महेपांडविकारुतेऽस्मिन् ॥२४९॥ . ॥ टीका ॥ यत्तत्रति ॥ खगौ यदत्र चरितं विधत्तः तन्नृपयोरवश्यं भवेत् । सुबुद्धिनेत्यादिकमूहनीयम् । यतः शाकुनसंविदर्हः अतार्किको न भवेत् ।। २४७ ॥ अश्वेति । तत्कृते. ऽपि भंगादिज्ञानार्थ पूर्ववद्विहगद्वयं शकुनवित् विभावयेत् । यतः अश्वमेषकृकलासलावकाः सदा द्वंद्वयुद्धकुशलाः स्युः ॥२४८ ॥ इति श्रीशQजयकरमोचनादिसुकृतकारिमहोपाध्याय श्रीभानुचंद्रगणिविरचि. तायां वसंतराजटीकायां पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमम् ॥ १० ॥ गहीति ॥ समस्ताश्रमिणां ब्रह्मचारिवानप्रस्थभिक्षणां मध्ये वरिष्ठः गृहीस्यात्। तेषां तदधीनत्वात् स चारित्रवत्या युवत्या भवेत् । अस्मिन्पांडविकारते तस्या वि ॥ भाषा ॥ आदिलेके जो भेद तिनै पूछे ॥ २४६ ॥ यत्तत्रेति ॥ दोनों पक्षी जो कछु आचरण करें सो दोनों राजान• अवश्य होय बुद्धिमानपुरुषकरके विचार करनो योग्य है. शाकुनवेत्तानमें योग्य होय सो तर्क ना करै ।। २४७ ॥ अश्वेति ॥ अश्व मेष कृक्लास लावक नाम तित्तर ये द्वंद्वयुद्धमें कुशल होंय हैं. सो भंगादि ज्ञानके लिये पूर्व कहे जो युग्मपक्षी उनकी सी नाई शकुनवेत्ता इन चारोंनको विचार करनो योग्यहै ॥ २४८ ॥ ___ इति श्रीजटाशंकरतनयज्योतिर्विच्छीधरविरचितायोवसंतराजभाषाटीकायां पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमं समाप्तम् ॥ १० ॥ गृहीति ॥ ब्रह्मचारी, गृहस्थ, वानप्रस्थ, संन्यासी इनमें गृहस्थी श्रेष्ठ है. जो शुभ आचरण धर्ममें वर्ते ऐसी स्त्रीकरके युक्त होय तब वो उत्तम है. यातें या पोदकीके शब्दमें स्त्रीके Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy