SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते संधिविग्रहजयादिप्रकरणम् । ( १७५ ) अभ्यचितं पांडविकायुगं चेद्रियुज्यते तोरणसन्निवेशे ॥ तदा जयश्रीर्हठतस्कराणां रणो न भावी रणदीक्षितानाम् ॥ २३५ ॥ वामे स्वरं दक्षिणतश्च यानं शांते स्थिति तोरणभूमिकायाम् ॥ करोति वामां च गतिं निवृत्तौ श्यामा यदा तत्सुलभा जयश्रीः ॥ २३६ ॥ कृतापसव्यध्वनिरुद्धृता चेद्दीप्तं श्रयेत्तोरणसंनिवेशे ॥ प्रदक्षिणं याति निवृत्तिकाले तदा युयुत्सोर्मरणं रणे स्यात् ॥ २३७ ॥ तारस्य दुर्गायुगलस्य मध्यानि - वृत्य चेद्गच्छति वाममेका ॥ वामानिवृत्तावपि चेत्तदा स्यात्सशस्त्र वातो विजयो नृपस्य ॥ २३८ ॥ ॥ टीका ॥ अभ्यर्चितामेति॥ यदि अभ्यर्चितं पांडविकायुगं चेतोरणसंनिवेशे वियुज्यतेत दाहठतस्कराणां जयश्रीर्भवति रणदीक्षितानां रणो न भवति ॥ २३५ ॥ वामे इति ॥ तोरणभूमिकायां यदि पांडविका वामे स्वरं कृत्वा दक्षिणतः यानं शांते स्थिति क. रोति च पुनः निवृत्तौ वामां गतिं विधत्ते तदा जयश्रीः सुलभा भवति ॥ २३६ ॥ कृतेति ॥ यदि तोरणसंनिवेशे कृतापसव्यध्वनिरुद्धृता दीप्तं श्रयेत्तथा निवृत्तिकाले प्रदक्षिणं याति तदा युयुत्सोः रणे मरणं स्यात् ॥ २३७ ॥ तारस्येति ॥ यदि तारस्य दुर्गायुगलस्य मध्यादेका निवृत्य चेद्वामं गच्छति निवृत्तावपि वामैका भव ॥ भाषा ।। चारो संग्राम होय ॥ २३४ ॥ अभ्यर्चित इति ॥ जो पूजन कियो हुयोपोदकीको जोडा जो तोरणमें लीन होय जाय तो हठ नाम बलात्कारी तस्कर इनकी जयश्री होय. और रणवालेनको संग्राम नहीं होय ॥ २३९ ॥ वामेति ॥ तोरणकी पृथ्वीमें जो पोदकी चामभागमें स्वरकरके फिर दक्षिण भाग में शांतस्थान में स्थिति करे फिर निवृत्ति होती समय वामगति करे तो जयश्री सुलभ होय ॥ २३६ ॥ कृतेति ॥ जो पोदकी तोरणमें जेमने मांऊ शब्द करे और उद्धृता होय दीप्तस्थान में वा दप्तिदिशामें में दक्षिणभागमें होय तो युद्ध कर्ताको ताराके युगलमें एक निवृत्त होय करके स्थित होय फिर वगदती समरणमें मरण होय ॥ २३७ ॥ तारस्येति || वाममांऊंकूं गमन करे और निर्वृत्तिमें भी वाम Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy