SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ( १५२ ) वसंतराजशाकुने - सप्तमो वर्गः । भक्ष्यं जिघृक्षौ शकुने पतंगः पलायते पूर्वमथाभियोगात् स्याद्गोचरश्चेत्स तदा प्रदिष्टः कष्टादभीष्टस्य फलस्य लाभः ॥ १५७ ॥ भक्ष्यं जिघृक्षुर्यदि वांतराले भक्ष्यांतरं विंदति कृष्णपक्षी || अवांतरे तत्र फलांतरं स्यात्फलद्वयं भक्ष्ययुगस्य लांभे ॥ १५८ ॥ कृष्णा कृमिं वांछति यं ग्रहीतुं पलायतेऽसौ लभते ततोऽन्यम् ॥ स्यादिष्टलाभादपरार्थलाभो भक्ष्यानवाप्तौ तु फलावाप्तिः ॥ १५९ ॥ ॥ टीका ॥ तारा भूत्वा शुभप्रदेशे कृतस्थितिरित्यर्थः। भक्ष्यं गवेषयंती किंचिन्नलभते तदोनं लाभ फलं विदधाति संप्राप्तभक्ष्या पुनः पूर्ण फलं कुरुते ॥ १५६ ॥ भक्ष्यमिति ॥ भक्ष्यं जिघृक्षौ ग्रहीतुमिच्छुः जिवृक्षुस्तस्मिञ्छकुने विहंगे सति पूर्वमेव पतंगः भक्ष्याभिसुखीभूतः कीटः पलायते नश्यति अथाभियोगात्प्रयत्नतः दृग्गोचरश्चेत्स स्यात् तदा कष्टादभीष्टस्य फलस्य लाभः प्रदिष्टः ॥ १५७ ॥ भक्ष्यमिति ॥ यदि च भक्ष्यं जिघृक्षुरंतराले मध्ये कृष्णपक्षी श्यामा भक्ष्यांतरं विंदति प्राप्नोति । तत्रेति प्रस्तुतकार्यस्य अवांतरे मध्ये फलांतरं स्यात् भक्ष्यंयुगस्य लाभ फलद्वयं स्यादित्यर्थः ॥ १५८॥ कृष्णेति ॥ कृष्णा वराही यं कृमिं ग्रहीतुं वांछति असौ चेत्पलायते नश्यते ततोन्यं कृमि लभते तदेष्टलाभादपरोऽन्योऽर्थलाभः स्यात् । तु पुनः भक्ष्यान ॥ भाषा ॥ दक्षिणा होय कर उत्तमस्थानदेशमें जाय बैठे और भक्ष्यकूं ढूंढ रही होय और भक्ष्य वाकूं न मिलै कभी तो न्यूनफल देवे और जो भक्ष्य वाकूं मिलजाय तो फिर पूर्ण वांछित फल करे ॥ ॥ १९६ ॥ भक्ष्यमिति ॥ प्रथम तो भक्ष्यपदार्थकं ग्रहणकरबेकी इच्छा करतो होय फिर पतंग पक्षी भक्ष्य के सम्मुख भागजाय और फिर आंखनके अगाडी दीखजाय तो कष्टते वांछित फलको लाभ होय || १५७ ॥ भक्ष्यमिति ॥ जो पोदकी कोई भक्ष्यवस्तुकूं ग्रहण करती हो और बीच में दूसरो भक्ष्य प्राप्त होय जाय तो मनुष्यकूं भी कार्यके बीच में औरभी दूसरो फल मिलजाय वा पक्षीकूं दोफल भक्ष्यकी प्राप्तिके हुयेसूं फल भी दोय मिलें ॥ १५१ ॥ कृष्णेति ॥ कृष्णा जो पोदकी जा कीडाकूं ग्रहण करवेकी इच्छा करे वो कीडा, तो भाग मनुष्यकुंभी वांछित फलते दूसरो अर्थलाभ होय और जाय वाते और प्राप्त होय जाय तो • Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy