SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते यात्राप्रकरणम् । (१५१ ) तारा जित्वा शकुनैकदेवी स्थितिं विधत्ते यदि कुप्रदेशे ॥ स्यात्क्षेममात्रं गमनोधतानां फलं तु किंचिन भवत्यभीष्टम् ॥ १५३॥ भक्ष्यमुखी यदि वामविभागं याति रटत्यधिरोहति वृक्षम् ॥ तद्विपदा सह वांछितमर्थ पांडविका वितरत्यचिरेण ॥ १५४॥ उन्नतदक्षिणपक्षविभागा मक्ष्यमुखी कृतपार्थिवशब्दा॥शांतदिशं भगवत्यनुलोमा गच्छति गच्छ. ति तन्नृपतित्वम् ॥१५॥तारोपविष्टापि शुभप्रदेशे गवेषयंती लभते न भक्ष्यम् ॥ किंचित्तदोनं विदधाति लाभं संप्राप्तभक्ष्या कुरुते तु पूर्णम् ।। १५६॥ ॥टीका ॥ व्ये सव्यं वामं अपसव्यं दक्षिणं सव्यं चापसव्यं च सव्यापसव्ये युगपत्समकालं लयंत्यौश्यामे खलु निश्चयेन तदा प्रशस्तेशोभने भवतः । यतः ते तोरणाख्ये भवतः यदिवामस्थिता दक्षिणकायचेष्टा स्यात् । द्रुममाश्रयंतीश्यामा फलस्य वृद्धयै स्यात् ॥१५२॥ तारेति ॥ शकुनैकदेवी ताराबजित्वा यदि कुप्रदेशे स्थितिं विधत्ते करोति तदा गमनोद्यतानां क्षेममा स्यादभीष्टं फलं न किंचिच्च भवति ॥ १५३ ॥ भक्ष्यमुखीतिभिक्ष्यमुखी यदि वामविभागंयाति रटति शब्दं कुरुते वृक्षमधिरोहति तदा अचिरेणकालेन पांडविका विपदासह वांछितमर्थ वितरति ददाति॥१५॥उन्नत इति अनुलोमा तारा भगवतीचेत् शांतदिशंगच्छति तदा नृपतित्वंयच्छतीत्यर्थः कीदृशी उन्नतदक्षिणपक्षविभागा इति उन्नतः उच्चैः कृतः दक्षिणं पक्षविभागोयया सा तथा कीदृशी भक्ष्यमुखी भक्ष्यं मुखे यस्याःसा तथा पुनःकीदृशी कृतार्थिवशब्दा इति कृतः पार्थिवःशब्दो यया सा तथेति ॥१५५॥ तारेति ॥ शुभप्रदेशे तारोपविष्टापीति पूर्व भाषा॥ तारेति ॥ शकुनकी एकही देवी तारा जो गमनकरके कुत्सितजगह कहिये निदि तस्थानमें जाय बैठे तो गमनकर्तापुरुषको कल्याणमात्र तो होय, परंतु वांछितफल कछभी नहीं होय ॥ १५३ ।। भक्ष्यमुखीति ॥ भक्षण जाके मुखमें होय ऐसी पांडविका वामभागमें जाय शब्द करै वृक्षपे चढ़जाय तो शीघकालमें विपदासहित वांछित अर्थ देवे ॥१५॥उन्नत इति॥ जो जेमने पंख• ऊंचे करे हुये भक्षण जाके मुखमें होय. पार्थिवशब्द करती शांतदिशाकू पोदकी गमनकर तो नृपतिभावकरै ॥ १५५ ॥ तारेति ॥ जो तारा प्रथम Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy