SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ( १३२ ) वसंतराजशाकुने - सप्तमो वर्गः । वामानि चंच्वा चरणेन कामं कंडूयतेंगानि च यानि देवी ॥ तदंगघातं कुरुते नराणां कुलक्षयं चोच्छ्रितवामपक्षा ॥ ९० ॥ अर्शास्यतीसारभयं भवेद्वा स्पर्शाद्वदस्य ग्रहणीभयं वा ॥ निंद्यप्रदेशाभ्युपसर्पणेन भवत्यवश्यं पतनं नराणाम् ॥ ९१ ॥ रोगो यदि स्यादधिवासितस्य स्यातां तदा कार्यविनाशरोगौ ॥ रोमांचिताशेषतनौ विहंगे रोगो भवेद्वाथ भयं भुजंगात् ॥ ९२॥ स्नानेन धूल्यां विपदं विदुष्टे स्नाती जले स्नानमनिष्टमाह ॥ पंके रुजं भस्मनि जीवनाशं यद्वा परिव्राजकतां विधत्ते ॥९३॥ ॥ टीका ॥ श्यं भयं भावि॥८९॥ वामानीति ॥ यदि देवी यानि वामान्यंगानि चंच्वा चरणेन च कंडूयते तदंगघातं नराणां कुरुते उच्छ्रितवामपक्षा ऊद्धीकृतवामपक्षा कचिदुद्धृतवामपक्षेति पाठस्तत्र चंच्वात्रोटितवामपक्षा कुलक्षयं कुरुते ॥ ९० ॥ अशांसीति ॥ अशांसि गुर्दाकुराणि कंडूयते तदा अतीसारभयं भवेत् । वाऽथवा गुदस्य स्पर्शात्संग्रहिणीभय भवेत् । निंद्यप्रदेशाभ्युपसर्पणेन जुगुप्सितप्रदेशे गमनेन अवश्यं नराणां पतनं मरणं स्यात् ॥ ९१ ॥ रोग इति अधिवासितस्य विहंगस्य यदि रोगः स्यात्तदा कार्यविनाशरोगी स्यातां।रोमांचिताशेषतनाविति रोमांचिता उद्गतरोमचिह्निताशेषा तनुर्यस्य स तथा तस्मिन् एवं विधे विहंगे सति रोगो भवेत् वा पक्षांतरद्योतनार्थः । भुजंगाद्भयं भवेदित्यर्थः ॥ ९२ ॥ स्नानेनेति ॥ धूल्यां स्नानेन विपदं विपत्तिं विदधाति ब्रवीति विदुष्टे जलैनाती स्नानं कुर्वती अनिष्टं स्नानमाह कथयतीत्यर्थः । पंके स्नाती रुजं रोगं ब्रवीति । ॥ भाषा ॥ य ॥ ८९ ॥ वामानीति ॥ जो पोदकी चोंचकरके अथवा पाँवकरके वांये अंगनकूं खुजा तो मनुष्यनके अंग घात करै और चोंचकरके वांये पंखनकूं तोड़डारे तो कुलको क्षय करे ॥९०॥ अशसीति ॥ जो पोदकी गुदाके अंकुरनकूं खुजाय रही होय तो अतीसारको भय करे और जो गुदाको स्पर्श कररही होय तो संग्रहणीको भय करे और निंदितस्थानकूं जाती होय तो अवश्य मनुष्यनकूं पतन करावे ॥ ९१ ॥ रोग इति ॥ बैठीके रोग होय जाय तो कार्यको नाश और रोग करै और जो पक्षीके देहमें रोमांचित होवे तो भी रोग करै अथवा सर्प भय करे ॥ ९२ ॥ स्नानेनेति ॥ और जो धूलमें स्नान कररही होय तो आपदा क और दुष्ट जलमें स्नान करती होय तो मनुष्यकं मरेको स्नान वा कोई नीचके स्पर्शसूं कार ऐसे ऐसे खोटे स्नान करावे और जो कीचमें न्हाय रही होय तो रोग Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy