SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ (१०२) वसंतराजशाकुने-सप्तमो वर्गः। मंत्रः॥ॐ नमो भगवति पोदकि कृष्णशकुनि श्वेतपक्षिणि पांडवोपकारिणि पांथोभयतटप्रचारिणिं वृक्षगुल्मलतावासिनि सर्वांगसुंदरि सर्वकार्यासाधिनि देवि दिव्यमूर्तिधरे सत्यवादिनि आगच्छ आगच्छ । मम चिंतितं कार्य सत्यं ब्रूहि ब्रूहि ॐ ह्रींफट्स्वाहा ॥ ॐ ह्रीं प्रजापतये स्वाहा ॥ अयं मंत्रः । ज्ञानमुद्रयैकमंकितं करं पुस्तकेन चिह्नितं तथापरम् ॥ बिभ्रती हिमेंदुकुंददीधिति पंकजासनां स्मरेत्सरस्वतीम् ॥ ॥१९॥ ततो गृहीत्वा खटिकां स्वकार्य शिलातले तत्र शुभे विलिख्य ॥ सिध्यत्विदं मे भगवत्यविनादुक्कोति देव्यै विनिवेदनीयम् ॥२०॥ ॥ टीका ॥ पकारिणि पाथोभयतटप्रचारिणि वृक्षगुल्मलतावासिनि सर्वांगसुंदरि सर्वकार्यसा धिनि देवि दिव्यमूर्तिधरे सत्यवादिन्यागच्छ आगच्छ मम चिंतितं कार्य सत्यं ब्रूहि ब्रूहि ॐ ह्रीं फट् स्वाहा ॐ ह्रीं प्रजापतये स्वाहा ॥ १८ ॥ ज्ञानमुद्रयति ।। पूर्वमेव व्याख्यातम् ॥ १९ ॥ तत इति ॥ ततः तदनंतरं इति देव्यै विनिवेदनीयं किं कृत्वा इत्युत्का इतीति किं हे भगवति ममेदं कार्यमविधासिध्यतु । किं कृत्वा खटिकां गृहीत्वा तत्र तस्मिञ्छुभे शिलातले स्वकार्य विलिख्य लिखित्वा ॥ २० ॥ ॥ भाषा॥ नमें सूर्य पश्चिममें जॉय जबसूं करै अर्थात् रात्रिमें संपूर्ण करे ॥ मंत्र ॥ ॐ नमो भगवति पोदकि कृष्णशकुनि श्वेतपक्षिणि पांडवोपकारिणि पांथोभयतटप्रचारिणि वृक्षगुल्मलतावासिनि सर्वांगसुंदर सर्वकार्यार्थसाधिनि देवि दिव्यमूर्तिधरे सत्यवादिनि आगच्छ आगच्छ मम चिंतितकार्य सत्यं ब्रूहिब्रूहि ॐ ह्रीं फट् स्वाहा ॐ ह्रीं प्रजापतये स्वाहा ॥ इस मंत्रका उच्चारण करै ॥ १८ ॥ एक हाथमें ज्ञानमुद्रा दूसरे हाथमें पुस्तक धारण कर चंद्रमा और कुंदके पुष्पकीसी कांति धारण करे और कमलासनमें स्थित ऐसी सरस्वती ताय स्मरण करै ॥ १९ ॥ तत इति ॥ खडियासू 'शिलाके तले अपनो कार्य लिख करके उनके अगाडी हे भगवति मेरो कार्य निर्विघ्रपूर्वक सिद्ध होय, ऐसे कहकरके देवीके अर्थ अपनो कार्य निवेदन Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy