SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ (८२) वसंतराजशाकुने-षष्ठो वर्गः। मृत्युः सुतानां रुदितेन पृष्ठे लाभो भवेत्तस्य निवर्तनेन।।मत्युस्तथाऽग्रेरुदितेन गंतुः सिद्धिं विधत्तेरुदितं रिपूणाम्॥१६॥ उग्रं भवेद्रोदनमग्रभागे भयं भवेदह्निविभागभूते ॥ नैर्ऋत्यकोणे रणमार्गरोधो वायव्यकोणे रुदितं समृद्ध्यै ॥१७॥ पृष्ठाग्रयोदक्षिणवामयोश्च सिद्धिः सदा तोरणरोदनेन ॥ शुभोप्यऽसम्यग्यदि रोदनार्थों ज्ञातो विभाव्यः स पुनस्तथापि ॥ १८॥ ॥ इति श्रीवसंतराजशाकुने नरेंगिते द्वितीयमुपश्रुतिप्रकरणम् ॥२॥ ॥ टीका ॥ विधत्ते ॥ १५ ॥ मृत्युरिति ॥ सुतानां पृष्ठे रुदितेन मृत्युः स्यात् तत्र निवर्त्तनेन लाभो भवेत् तथा ग्रे रुदितेन मृत्युः स्यात् रिपूणां वैरिणां रुदितं सिद्धिं विधत्ते॥१६ उग्रमिति ॥रोदनमग्रभागे उग्रं भवेत् किंचिचिताविधायके दुष्टमित्यर्थः । वह्रिविभागभूते अग्निदिगुद्भवे रुदिते भयं स्यात् नैर्ऋत्यकोणे रुदिते रणमार्गरोधः स्यात् रणं च मार्गरोधश्चेति द्वन्दः । वायव्यकोणे रुदितं समद्ध्यै स्यात् ।।१७ ॥ पृष्ठाग्रयोरिति।।पृष्ठाग्रयोः दक्षिणवामयोश्चेति तोरणरोदनेषु सदा सिद्धिः स्यात् यदि शुभः असम्यग्वा रोदनार्थी ज्ञातः स्यात्तदा सः रोदनार्थः पुनस्तथा विभाव्यः ॥ १८ ॥ . इति वसंतराजशाकुने व्याख्यायां नरेंगिते उपश्रुतिप्रकरणं द्वितीयम् ॥ २॥ ॥ भाषा ॥ कर तो संपूर्णकाम मनोरथ प्राप्त होय ॥ १५ ॥ मृत्युरिति ॥ पीठ पिछाडी रुदन होय तो पुत्रनकी मृत्यु होय निवर्तन हुयेते अर्थात् पीछो वगद आवे तो लाभ होय, और अगाडी रुदन होयतो गमन काकी मृत्यु होय, और जो वैरीनके रुदन होय ती सिद्धिकरै । ॥ १६ ॥ उग्रमिति ॥ और अग्रभागमें रोदन होय तो उग्रहोय कळूक चिताको करवेवारोहोय, और अग्नि कोणमें रुदन होय तो भय होय, और नैत्यकोणमें रुदन होय तो रग मार्गको रोध होय, और वायव्यकोणमें रुदन होय तो समृद्धिके अर्थहोय है ॥ १७ ॥ पष्टाग्रयोरिति ॥ तोरणभांगमें रुदन हो तो होय सो अगाडी पिछाडी जेमनो वायो सदासिद्धिको देनेवालोहै, और जो रुदनको अर्थ जानले शुभहै कि, अशुभ है तो फिर तैसोही विचारकरलेनोयोग्य है ॥ १८ ॥ इति श्रीमज्जटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजशाकुनभा० नरेंगिते उपश्रुतिप्रकरणं द्वितीयम् ॥ २॥ Aho! Shrutgyaram
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy