SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ नरेंगिते उपश्रुतिप्रकरणम् (८१) प्रदोषकाले यदि वा प्रभाते लोके क्वचित्किंचन भाषमाणे॥ • उपश्रुतिः कार्यसमुद्यतेन सार्वत्रिकी वा परिभावनीया॥ ॥ १३॥ यदालकेनोक्तमनोदितेन तत्स्यादसत्यं न युगांतरेऽपि ॥ उपश्रुतेर्नान्यदिहास्ति किंचित्सत्यं सुबोधं शकुनं जनानाम् ॥ १४ ॥ वदंति वामं रुदितं प्रशस्तमदृश्यदेहो यदि रोदिता स्यात् ।। निंदंत्यवामं पथि सर्वकामाञ्छतं विधत्ते रुदितं रजन्याम् ॥ १५॥ . ॥ टीका ॥ प्रदोषकाल इति ॥ अथ कार्यसमुद्यतेन पुंसा सार्वत्रिकी उपश्रुतिः परिभावनीया विचारणीया जनश्रुतिरुपश्रुतिरिति हैमः । कस्मिन् प्रदोषकाले रात्रिभारंभसमये प्रदोषो रजनीमुखमित्यमरः । यदि वा प्रभाते क्वचित् किंचन भाषमाणे लोके सति उपश्रुतिः परिभावनीयेत्यर्थः ॥ १३ ॥ यदिति ॥ अनोदितेन अप्रेरितेन यदालकेन शिशुना प्रोक्तं तद्युगान्तरेऽपि असत्यं मृषा न स्यात् इहास्मिन् लोके जनानां सुबोधं शकुनमुपश्रुतेरन्यत्सत्यं किंचिन्नास्ति ॥ १४ ॥ केचित्त्वर्कदिने व्यवसायिनां गृहे सोमे भट्टानां गृहे भूसुते राजपुत्राणां गृहे बुधे वणिजां गृहे गुरौ विप्रसदने शुक्र म्लेच्छगृहे शनौ शूदाणां सदने गत्वोपश्रुतिर्विलोक्येत्याहुः । वदंतीति।वामं रुदितं प्रशस्तं वदंति यदि रोदिता रोदनकर्ता अदृष्टदेहः स्याद्तुः दृग्गोचरो न भवेदित्यर्थः । अवाम दक्षिणं रुदितं जिंदंति पथि रजन्यां श्रुतं रुदितं सर्वकामा ॥भाषा॥ चार करनो योग्य है ॥ १२ ॥ प्रदोषकाल इति ।। प्रदोषकालमें वा प्रभातकालमें वा कोई मनुष्य बोलै नहीं सब सोयजायँ वा समयमें कार्यवान् पुरुष करके सदा सर्वदा उपश्रुति विचार करने योग्य है ॥ १३ ॥ यदिति ॥ विना काऊ करके प्रेरो बालक ता करके कह्यो वचन युगांतरमें भी असत्य नहीं होय या लोकमें जनन। सुबोधपूर्वक शकुन उपश्रुतितें अन्यत् कहिये और सत्यकभी नहीं है रविदिनमें चांडालगृहे चंद्रवारकू नाऊके घर, मंगलवारकू धोबीके घर, बुधवारकू वैश्यके घर, गुरुवार• ब्राह्मणके घर, शुक्रवारकू म्लेच्छके घर, शनिवारकू शूद्रनके घर, वा दासीके घर इनमें जायके उपश्रुती शकुन देखनो यामें विशेष जाननो हो तब बृहज्यौतिषार्णवके प्रश्नस्कंधमें देखलेनो ॥ १४ ॥ वदंतीति ॥ वामभागमें रुदन सुनै, और रुदन कर्ताको देह तो दीखै नहीं शब्द सुनवेमें आवे तो शुभ कहनो, और नो जेमने भागमें रुदन सुनै तो कार्यकू नाश करै, और मार्गमें रुदन रात्रिमें श्रवण Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy